Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 90
________________ | त्याद्युक्तं तद्दीर्घकालिकीहेतुवादोपदेशिकी दृष्टिवादोपदेशिक्यन्यतमनिषेधपरम् । तथा च चतुश्चत्वारिंशत्तमघारे प्रवचनसारोझारे हेतुवादोपदेशिकीव्याख्यानावसरे सिघसेनसूरयः-"अत्र च निश्चेष्टा धर्माद्यमितापेऽपि तन्निराकरणप्रवृत्तिनिवृत्तिविरहिताः पृथिव्यादय एवासंझिनो नवन्तीति" । तथा संग्रहणीवृत्तावपि “अत्र पंचएह मोहसन्निति पंचानां पृथिव्यादीनामोघसंज्ञा वृत्त्यारोहणाद्यनिप्रायरूपौघसंज्ञा पृथिव्यप्तेजोवायुवनस्पतीनामाहारादिसंझोपलक्ष्कमोघसंज्ञामात्र मेव न दीर्घकालिक्यादिसंझात्रयमित्यर्थ" इति देवनप्रसूरयः प्राहुरिति बहु वक्तव्यमेतविस्तरनयान्नेह तन्यते । शत्र ककश्चिद्वितीयपनोपदंपदीदाददो दिगंवरमिनः प्रत्यवतिष्ठते । स एवं प्रष्टव्यः किं तव शिवजूतेः कवलाहारेणापराचं यदा हारमंडायास्तुड्यऽप्युत्नयव्यापकत्वे कवलाहारमेव निषेधयामास । तस्मादेतत्सर्व बद्मस्थकवलाहारित्वस्यैव व्यापकम् । अन्यथा साघवात्कवलपदानुपादानेनाहारसंज्ञाया श्राहारित्वस्यैव व्यापकत्वमिचौ केवलिना खोमाहारस्याप्युवेदापत्तिः। नापि कारण विरोधः यतस्तदपि किं बाह्यं विरुध्यत आन्यन्तरं वा बाह्यमपि कवलनीयं वस्तु पात्रादिकं वा । नाद्यः प्रमापानावात् । अथ सावड्यं कवलनीयवस्तुविरुध्मस्मदादिज्ञानातिरिक्तज्ञानत्वादित्यस्त्येव प्रमाणं तन्न त्वज्ञानेनैव व्यनिचारात् सावत्यं न कवलनीयवस्तुविरुकं ज्ञानत्वादस्मदादिज्ञानवदित्यनेन सत्प्रतिपदत्वाच्च । नापि वितीयस्तस्यानुपदमेव निराकरिष्यमाणत्वात् । आन्यन्तरमपि न तावत्तैजसशरीरं विरुध्यते तवाप्यनलिमतत्वात् । नापि कर्म तदपि किं घात्यघाति वा नाद्यो ज्ञानावरणदर्शनावरणान्तरायाणां ज्ञानदर्शनावरणदानाद्यपायमात्रचरितार्थत्वात् । नापि मोहोऽये निराकरिष्यमाणत्वात् । श्रथाघाति कर्म तत्कारणं विरुध्यत इति यदि तिीयपदं कक्षीकुरुषे तदा वन्ध्यातनय गगनकुसु श्रयाघाति कमान्तरायाणां ज्ञानदर्शविरुष्यते तवाप्यनादित्वाच्च । नाविन त्वज्ञानेनैव व्याना LATonal Jain Education int onal For Personal & Private Use Only h ellbrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138