Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 91
________________ अध्यात्मि. ममाखामारोपय तथाविधाहारपर्याप्तिनामकर्मोदयवेदनीयोदययोस्त्वयापि संप्रतिपन्नत्वात् । नापि कार्य सावइयेन विरोधमधिरोहति यतस्तत् किं निषा वा १ र्यापथो वा विसूचिकादिन्याधिर्वा ३ पुरीषादिजुगुप्सितं वा ५ रिरंसा वा ५ रसनेन्धियोन्नवमतिज्ञानं वा ६ परोपकारणान्तरायो वा अन्या छ । नाद्यस्तस्या दर्शनावरणकार्यत्वात् जगवति तु तद। जावादेव तदनावः कववाहारस्तु घटं प्रति रासन श्वान्यथासिधः । न दितीयो गमनादावपि समानकदत्वात् । न तृतीयो हितमिताहारान्यवहारात् । नापि तुर्यस्तत्किं स्वस्यैव वा परस्य वा न प्रथमो जुगुप्सामोहनीयकर्मणो निमूखितत्वात्। न द्वितीयोऽर्हतां हि श्राहारनीहारौ मांसचक्षुषामगोचराविति सहजातिशयप्रजावेणैव तदलावात् अन्यथा मकलमुरासुरनरपरिवृढसहस्रसंकुखायामासीनस्य जगवतो नान्यमपि कुतो न जुगुप्साहेतुरिति सामान्यकेवलिनिस्तु विविक्तस्थल तत्करणाद्दोपाजावः । नापि पंचमो मोहनीयकर्मणः समूलनिर्मूलनात् । नापि षष्ठो जानुदनाकीर्णविकचविचकिलमन्दारपुंगरीकचंपकप्रतिकुसुमप्रकरप्रवरपरिमलसंबन्धेन घ्राणेन्धियज्ञानवत्तावन्मात्रेण रसनेन्जियज्ञानानुदयादचक्षुदर्शनमेव तत्र कारणमिति निष्टंकयामः । नापि सप्तमस्तृतीययाममुहूर्तमात्र एव जगवतां जुक्तेः शेषमशेषकाखमुपकारावसरात् । के नाप्यष्टमोऽनिर्वचनात् । नापि सहचरादिविरोधः यतस्तत् किं उद्मस्थत्वमन्या । नाद्योऽस्मदादी तथादर्शनात् तत्साह चर्यनियमान्युपगमेऽघातिकर्मणामपि तत्सहचरं स्यात् तथा च केवलिषु कवलाहाराजाववत्तदनावोऽप्यन्युपगन्तव्यः स्यात् । अन्यत्तु करवस्त्रचाखनादि जवति तत्सहचरं न तु केवखित्वेन विरुधमिति । सर्वमेतच्छ्रीजैनचिंतामणिरत्नाकरावतारिकायां हुएणधियां सुझेयमिति ॥६॥ पुनरपि तत्कारणविशेषविरोध शंकते Jain Educatie For Personal & Private Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138