Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अध्यात्मि.
ममाखामारोपय तथाविधाहारपर्याप्तिनामकर्मोदयवेदनीयोदययोस्त्वयापि संप्रतिपन्नत्वात् । नापि कार्य सावइयेन विरोधमधिरोहति यतस्तत् किं निषा वा १ र्यापथो वा विसूचिकादिन्याधिर्वा ३ पुरीषादिजुगुप्सितं वा ५ रिरंसा वा ५ रसनेन्धियोन्नवमतिज्ञानं वा ६ परोपकारणान्तरायो वा अन्या छ । नाद्यस्तस्या दर्शनावरणकार्यत्वात् जगवति तु तद। जावादेव तदनावः कववाहारस्तु घटं प्रति रासन श्वान्यथासिधः । न दितीयो गमनादावपि समानकदत्वात् । न तृतीयो हितमिताहारान्यवहारात् । नापि तुर्यस्तत्किं स्वस्यैव वा परस्य वा न प्रथमो जुगुप्सामोहनीयकर्मणो निमूखितत्वात्। न द्वितीयोऽर्हतां हि श्राहारनीहारौ मांसचक्षुषामगोचराविति सहजातिशयप्रजावेणैव तदलावात् अन्यथा मकलमुरासुरनरपरिवृढसहस्रसंकुखायामासीनस्य जगवतो नान्यमपि कुतो न जुगुप्साहेतुरिति सामान्यकेवलिनिस्तु विविक्तस्थल तत्करणाद्दोपाजावः । नापि पंचमो मोहनीयकर्मणः समूलनिर्मूलनात् । नापि षष्ठो जानुदनाकीर्णविकचविचकिलमन्दारपुंगरीकचंपकप्रतिकुसुमप्रकरप्रवरपरिमलसंबन्धेन घ्राणेन्धियज्ञानवत्तावन्मात्रेण रसनेन्जियज्ञानानुदयादचक्षुदर्शनमेव
तत्र कारणमिति निष्टंकयामः । नापि सप्तमस्तृतीययाममुहूर्तमात्र एव जगवतां जुक्तेः शेषमशेषकाखमुपकारावसरात् । के नाप्यष्टमोऽनिर्वचनात् । नापि सहचरादिविरोधः यतस्तत् किं उद्मस्थत्वमन्या । नाद्योऽस्मदादी तथादर्शनात् तत्साह
चर्यनियमान्युपगमेऽघातिकर्मणामपि तत्सहचरं स्यात् तथा च केवलिषु कवलाहाराजाववत्तदनावोऽप्यन्युपगन्तव्यः स्यात् । अन्यत्तु करवस्त्रचाखनादि जवति तत्सहचरं न तु केवखित्वेन विरुधमिति । सर्वमेतच्छ्रीजैनचिंतामणिरत्नाकरावतारिकायां हुएणधियां सुझेयमिति ॥६॥ पुनरपि तत्कारणविशेषविरोध शंकते
Jain Educatie
For Personal & Private Use Only