Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 87
________________ परीक्षा. अध्यात्मि.गाएतस्य खोमाहाराजावस्यापि साधकत्वेनाप्रयोजकत्वादिति सिझमेतेनानुमानेन केवखिनां कवखाहारित्वमिति ॥४॥अमु॥२४॥ मेवार्थ पूर्वपक्षनिरासेन ढयितुमिछुः पूर्वपक्षमुपन्यस्यति व्यापकं कारणं कार्य सार्वइयेन विरुध्यते । ननु तत्कवलाहारस्तेषां नान्युपगम्यते ॥५॥ टीका-व्याप्याधिकवृत्तिः व्यापकम् । अन्यथासिधिशून्येतरज्ञानानधीनज्ञानकार्यप्रागलावावच्छिन्नसमयपरिचायितनियतसमवधानप्रतियोगित्वावच्छेदकधर्मवत्कारणम् ३ । अनन्यथासिञ्जनियतपश्चान्नावि कार्यमित्येके ३ । एतउपलक्ष्यः स्वरूपसंबंधविशेष एव व्यापकत्वं १ कारणत्वं ३ कार्यत्वं ३ च तत्प्रतियोगि व्यापकं १ कारणं २ कार्य ३ चेति वस्तुगतिः। तथा च कवताहारस्य न्यापकमाहारसंझादि कारणं च बुनुक्षामोहनीयादि कार्य च निशादि सर्वज्ञत्वेन सह नावतिष्ठते ।। श्रयं जावः-यत्र खलु कवलाहारः संप्रतिपन्नस्तत्र सातावेदनीयोदीरणमपि तथा च केवखिनः सकाशात् सातावदनीयोदीरणालक्षणं व्यापक निवर्तमानं स्वव्याप्यं कवलाहारमपि निवर्तयति व्याप्यनिवृत्तौ व्यापकनिवृत्तेरावश्यकत्वात् । न च वेदनीयोदयवत्केवखिनां वेदनीयोदीरणापि भवत्येवेति वाच्यम् तस्या निषिञ्चत्वात् तथा च कर्मस्तवे देवेन्घसूरयः-"उदउबुदीरणया परमपमत्ताइ सगगुणेसु । एसा पयमि तिगुणा वेयणी श्राहारजुगल थीणतिगं । मणुबाउ पमत्तंता श्रजोगि अणुदीरगो जयवं ॥१॥" सातासातमनुनायुषां हि प्रमादसहितेनैव योगेनोदीरणा लवति नान्येनेत्युत्तरेषु न तऽदीरणेति तट्टीकायाम् । तथा जोक्तुमिला बुजुक्षेति बुजुक्षाया श्वारूपत्वेन सकखमोहध्वंसवत्ययोगात्तत्कार्यमपि कवखाहारखणं न ||॥२६॥ Jain Educati onal For Personal & Private Use Only Pataliorary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138