Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
-
शदेवातिशयाः प्राप्यन्त इति तस्माच्चतुर्थीतिशयस्वामित्वमहतां उद्मस्थावस्थायामेव म तु सार्वकालिकमिति वाच्यम् । असतः स्वामित्वायोगात् अतिशयानां चतुस्त्रिंशत्संख्याप्रतियोगित्वानुपपत्तेश्च सकलमेलकसमवधाने तदनावात् तत्सत्त्वे च तदलावादिति । श्रसतश्च स्वामित्वे गतदशरजतो विंशतिरजतप्रार्थी दशरजतप्राप्त्यैव चरितार्थः स्यात् । किं च कथ-|| मेवं कदाग्रहग्रहग्रस्तोऽसि यदेनं प्रत्येव दृढः प्रषो जवतः अवबोध्यमानोऽपि किं नावबुध्यसे शृणु जोः-"सरणमवसरित्ता चउतीसं अश्सए निसेवित्ता । धम्मकहं च कहता अरिहंता इंतु मे सरण" मित्यादौ चतुर्विंशदतिशयवत्त्वं त्वया || कथं ख्यापनीयम् । तदत्यन्ताजावाप्रतियोगित्वादिति चेत्तदत्यन्तालाव एवातिप्रसंगः ।जावत्वे सतीति विशेषणादपि न साध्यसिद्धिः गाईस्थ्येऽपि चतुस्त्रिंशदतिशयवत्त्वव्यपदेश्यताप्रसंगात् । न चेष्टापत्तिः तदानीमेव तीर्थकरनामकर्मविपाकविटनप्रसंगात् व्यवहारविरोधित्वाच्च । व्यवहारानुरोधेन हि कल्पना न तु कट्पनानुगुण्येन व्यवहारस्तथा चार्षम्-"ज जिएमयं पवजह ता मा ववहारनिच्छए मुबह । ववहारनन्जेए तित्युच्चे ज जणि ॥१॥" इति । सर्व चैतत्सिशान्तपथाननुयायि पूर्वपदवचनमित्यलमुत्सूत्रप्ररूपण विस्पंदितैः । प्रमाणं चात्र अर्हन्तः कवलाहारिणश्चतुस्त्रिंशदतिशयवत्त्वान्यथानुपपत्तेरिति । तदेवमहतां चतुस्त्रिंशदतिशयान्युपगंत्रा कवलाहारित्वं मन्तव्यमेव । तथा च सामान्यकेवलिनानप्ययमनायाससाध्य एवेति प्रचिकटिषयोत्तरार्ध विब्रियते विशेषेति-सामान्यकेवखिनः कववाहारिणः तविशेषगतनिरुपाधिकतमप्रतियोगित्वात् तधर्मश्च कवलाहारित्वम् न चायं नागासियो हेतुः पक्षहेत्वोरेकावच्छेदकावचिन्नत्वात् एकं चाववेदकं सयोगिकेवखित्वमिति । ननु केवखिनो न कवखाहारिणः संज्ञारहितत्वादित्यनेन सप्रतिपदोऽयं हेतुरिति चेन्न
॥
in Education international
For Personal & Private Use Only
ary.org
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138