Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 81
________________ अशा ___ जुगुप्सा २८ चेति मोहनीयकर्मणोऽष्टाविंशतिर्नेदाः। नरकायुः १ तिर्यगायुः२ मनुष्यायुः ३ देवायुः चेति श्रायुष्कमणश्चत्वारो जेदाः। देवगतिः १ मनुष्यगतिः तिर्यग्गतिः ३ नरकगतिः । एकेन्धियजातिः ५वीन्जियजातिः ६ त्रीत्रिय जातिः । चतुरिन्जियजातिः पंचेन्जियजातिः ए औदारिकशरीर १० वैक्रियशरीर ११ श्राहारकशरीरं १२ तैजसश*रीर १३ कामणशरीरं १४ औदारिकोपांग १५ वैक्रियोपांग १६ आहारकोपांगं १७ औदारिकौदारिकबंधनं १० वैक्रिय*क्रियबंधनं १ए आहारकाहारकबंधनं २० तैजसतैजसबं० २१ कार्मणकार्मणबं० २२ औदारिकतैजसबं० २३ वैक्रियतैॐ जसबं० २४ श्राहारकतैजसबं० २५ कार्मणतैजसबं० २६ औदारिककार्मणबं० २७ वैक्रियकार्मणबं० २० आहारककार्मण-1 ०२ए श्रोदारिकतैजसकामणबं० ३० वैक्रियतैजसकार्मणवं० ३१ आहारकतैजसकार्मणबं० ३५ औदारिकसंघातनं ३३ वैक्रियसंघातनं ३४ श्राहारकसंघातनं ३५ तैजससंघातनं ३६ कार्मणसंघातनं ३७ वज्रर्षजनाराचं ३० षजनाराचं ३ए नाराचं ४० अर्धनागचं १ कीलिका सेवार्तसंहननं ४३ समचतुरस्र न्यग्रोधं ४ए सादि ४६ वामनं ४७ कुलं हुंमसंस्थान पए कृष्णवर्णः ५० नीलवर्णः ५१ रक्तवर्णः ५२ पीतवर्णः ५३ धवखवर्णः ५४ सुरजिगंध: ५५ असुरनिगंधः ५६ तिकरसः ५७ कटुरसः ५८ कषायरसः एए आम्बरसः ६० मधुररसः ६१ गुरु ६५ बघु ६३ मृड ६४ खर ६५ शीत ६६ उष्ण ६७ स्निग्ध ६८ रुक्षस्पर्शाः ६ए देव ७० मनुष्य ७१ तिर्यग् ७३ नरकानुपूर्व्यः ७३ शुलखगतिः । अशुलखगतिः ७५ पराघात ७६ उबास पु श्रातप ७७ उद्योत पए अगुरुखघु ७० जिननाम ७१ निर्माण ७२ उपघाताः ३ त्रस ४ बादर नए पर्याप्त ७६ प्रत्येक ७ स्थिर 00 शुल नए सुजग एक सुस्वर ए१ श्रादेय ए५ यशो प Jain Educ a tional For Personal & Private Use Only helibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138