Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रात्मनादीरनीरवहन्ययःपिंवघान्योन्यानुगमानेदात्मकःसंबंधो बंधः(१)तेषां च यथास्वस्थितिबझानां कर्मपुजखानामपवतनादिकरणविशेषे कृते स्वाजाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः (२) तेषामेव कर्मपुशखानामकासप्राप्तानां जीवसामर्थ्य विशेषाऽदयावसिकायां प्रक्षेपणमुदीरणा (३) तेषामेव कमपुजलानां बंधसंक्रमान्यां लब्धात्मखानानां निर्जरणसंक्रमणकृतस्वरूपप्रच्युत्यनावे सनावः सत्ता (४) सदिति जावप्रधानो निर्देशस्ततश्च बंधोदयोदीरणसघाचकानि पदानि बंधादीनि तैराख्यायते व्यपदिश्यते यत्तद्वंधोदयोदीरणसत्पदाख्यम् । अयं जावः कर्मणामष्टो मलप्रकृतयः। तद्यथा-शानावरणं १ दर्शनावरणं २ वेदनीयं ३ मोहनीयं ४ आयुष्कर्म ५ नामकर्म ६ गोत्रकर्म । अन्तरायं चेति । उत्तरप्रकृतीनां चाष्टपंचाशदधिकशतं दास्तद्यथा-मतिज्ञानावरणं १ श्रुतज्ञानावरणं २ अवधिज्ञानावरणं ३ मनःपर्यायज्ञानावरणं ४ केवलज्ञानावरणं ५ चेति शानावरणस्य पंच नेदाः । चकुर्दर्शनावरणं १ अचकुर्दशनावरणं | श्रवधिदर्शनावरणं ३ केवखदर्शनावरणं । निषा ५ निजानि ६ प्रचला ७ प्रचखाप्रचखा ० स्त्यानर्धी ए. चेति दर्शनावरणस्य नवैव नेदाः। वेदनीयकर्मणो घौ नेदो सातावेदनीयमसातावेदनीयं चेति । सम्यक्त्वमोहनीयं । मिश्रमोहनीयं २ मिथ्यात्वमोहनीयं ३ अनन्तानुबंधिक्रोध ४ मान ५ माया ६ लोनाः अप्रत्याख्यानक्रोध मान ए माया १० खोजाः ११ प्रत्याख्यानावरणक्रोध १५ मान १३ माया १४ खोजाः १५ संज्वखनक्रोध १६ मान १७ माया २० खोजाः १ए स्त्रीवेदः२० पुरुषवेदः १ नपुंसकवेदः ३२ हास्य २३ रतिः २४ अरतिः २५ जयं १६ शोकः २७
१बंधोदयोदीरणसत्पदानि । २ प्रकृतिपार्थक्याय नात्र सन्धिः कचित् ।
JainEducardiaH
For Personal & Private Use Only
elibrary.org