Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
नद्यशोवि.
अधिकार.
।
कपर्दमूख्यान् ॥ १३ ॥ ज्ञानी क्रियावान् विरतस्तपस्वी ध्यानीच मौनी स्थिरदर्शनश्च ॥ साधुर्गुणं तं खजते न जातु प्रामोति यं साम्यसमाधिनिष्ठः ॥ १४॥ र्योधनेनानिहतश्चुकोप न पांमवैर्यो न नुतो जहर्ष ॥ स्तुमो जदंतं दमदंतमंतः समत्ववंतं मुनिसत्तमं तम् ॥ १५॥ यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् ॥ न मेऽत्र किंचिज्ज्वलतीति मेने साम्येन तेनोरुयशो वितेने ॥ १६॥ साम्यप्रसादास्तवपुर्ममत्वाः सत्त्वाधिकाःस्वं ध्रुवमेव मत्वा ॥न सेहिरेऽत्ति किमु तीव्रयंत्रनिष्पीमिताः स्कंधकसूरिशिष्याः॥१७॥ लोकोत्तरं चारुचरित्रमेतन्मतार्यसाधोः समतासमाधेः॥ हृदाप्यकुप्यन्न यदाचर्मबशेऽपि मूर्धन्ययमाप तापम् ॥ १७ ॥ जज्वाल नांतश्च सुराधमेन प्रोज्वासितेऽपि ज्ज्वलनेन मौखौ ॥ मौलिमुनीनां स न कैर्निषेव्यः कृष्णानुजन्मा समतामृताब्धिः ॥ १५॥ गंगाजले यो न जहौ सुरेण विशोऽपि शूले समतानुवंधम् ॥ प्रयागतीर्थोदयकृन्मुनीनां मान्यः स सूरिस्तनुजोऽनिकायाः॥ २० ॥ स्त्रीचूणगोब्राह्मणघातजातपापादधःपातकृतानिमुख्याः॥ दृढप्रहारिप्रमुखाः क्षणेन साम्यावलंबात्पदमुच्चमापुः ॥१॥अप्राप्तधर्माऽपि पुरादिमाईन्माता शिवं यनगवत्यवाप ॥ नामोति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विनितं तत् ॥ २२ ॥ इति शुजमतिर्मत्वा साम्यप्रजावमनुत्तरं य इह निरतो नित्यानंदः कदापि न खिद्यते ॥ विगखदखिखाविद्यः पूर्णस्वज्ञावसमृद्धिमान् स खलु खजते जावारीणां जयेन यशःश्रियम् ॥ ३॥
॥ ॥ ॥ ॥ ॥ ॥ इति श्रीयशोविजयोपाध्यायगणिकृते यशःश्यंकेऽध्यात्मोपनिषत्प्रकरणे साम्ययोगशुद्धिनामा चतुर्थोऽधिकारः समाधः ॥४॥
॥ समाप्तमिदमध्यात्मोपनिषत्प्रकरणम् ॥ tional
Jain Educ
a
For Personal & Private Use Only
Allnelibrary.org
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138