Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 76
________________ ९ Jain Educatio ॥ श्रथ चतुर्थोऽधिकारः ॥ ॥ ज्ञानक्रियाश्वघययुक्तसाम्यरथाधिरूढः शिवमार्गगामी ॥ न ग्रामपूःकंटकजारतीनां जनोऽनुपानत्क इवार्तिमेति ॥ १ ॥ | श्रात्मप्रवृत्तावतिजागरूकः परप्रवृत्तौ बधिरांधमूकः ॥ सदा चिदानंदपदोपयोगी लोकोत्तरं साम्यमुपैति योगी ॥ २ ॥ परीषदैश्च प्रबलोपसर्गयोगाञ्चलत्येव न साम्ययुक्तः ॥ स्थैर्यादिपर्यासमुपैति जातु क्षमा न शैलैर्न च सिंधुनाथैः ॥ ३ ॥ | इतस्ततो नारतिवह्नियोगाडड्डीय गच्छेद्यदि चित्तसूतः ॥ साम्यैक सिद्धौषधमूर्जितः सन् कल्याण सिद्धेर्न तदा विलंबः ॥ ४ ॥ अंतर्निमग्नः समतासुखाब्धौ बाह्ये सुखे नो रतिमेति योगी ।। टत्यटव्यां क श्वार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षं ॥ ५ ॥ | यस्मिन्न विद्यार्पितबाह्यवस्तु विस्तारजज्रांतिरुपैति शांतिम् ॥ तस्मिंश्चिदेकार्णव निस्तरंगस्वभावसाम्ये रमते सुबुद्धिः ॥ ६ ॥ शुद्धात्मतत्त्वप्रगुणा विमर्शाः स्पर्शाख्यसंवेदनमादधानाः ॥ यदान्यबुद्धिं विनिवर्तयंति तदा समत्वं प्रथतेऽवशिष्टम् ॥ ७ ॥ विना समत्वं प्रसरन्ममत्वं सामायिकं मायिकमेव मन्ये ॥ श्रये समानां सति सद्गुणानां शुद्धं हि तनया विदंति ॥ ८ ॥ निशाननोमंदिररत्नदीप्रज्योतिर्भिरुद्योतितपूर्वमंतः ॥ विद्योतते तत्परमात्मतत्त्वं प्रसृत्वरे साम्यमणिप्रकाशं ॥ ए ॥ एकां | विवेकांकुरितां श्रिता यां निर्वाणमापुर्भरतादिनूपाः ॥ सैवर्जुमार्गः समता मुनीनामन्यस्तु तस्या निखिलः प्रपंचः ॥ १० ॥ स्पेऽपि साधुर्न कषायवह्नावह्नाय विश्वासमुपैति जीतः ॥ प्रवर्धमानः स दहेद्गुणौघं साम्यांबुपूरैर्यदि नापनीतः ।। ११ ।। । प्रारब्धजा ज्ञानवतां कषाया श्रासिका इत्यभिमानमात्रम् ॥ नाशो हि नावः प्रतिसंख्यया यो नाबोधवत्साम्यरत स | तिष्ठेत् ॥ १२ ॥ साम्यं विना यस्य तपः क्रियादेर्निष्ठा प्रतिष्ठार्जनमात्र एव ॥ स्वर्धेनुचिंतामणिकामकुंजान् करोत्यस काण Inational For Personal & Private Use Only Relibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138