Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
घस्य सर्व ब्रह्मेति यो वदेत् ॥ महानरकजालेषु स तेन विनियोजितः॥ ५० ॥ तेनादौ शोधयेञ्चित्तं सधिकटपैव्रतादिजिः। यत्कामादिविकाराणां प्रतिसंख्याननाश्यता ॥ १ ॥ विकट्परूपा मायेयं विकटपेनैव नाश्यते ॥ अवस्थान्तरनेदेन तथा चोक्तं पररपि ॥ ५५ ॥ अविद्ययवोत्तमया स्वात्मनाशोद्यमोत्यया ॥ विद्या संप्राप्यते राम सर्वदोषापहारिणी ।। ५३ ॥ शाम्यति शस्त्रमत्रेण मलेन वाध्यते मखः ॥ शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ ५५ ॥ ईदृशी नूतमायेयं या स्वनाशेन हर्षद ॥न सक्ष्यते स्वजावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ ५५ ॥ व्रतादिः शुजसंकटपो निनाश्याशुलवासनाम् ॥ दाह्यं विनव दहनः स्वयमेव विनश्यति ॥ ५६ ॥ श्यं नैश्चेयिकी शक्ति प्रवृत्तिन वा क्रिया ॥ शुजसंकटपनाशार्थ योगिनामुपयुज्यते ।। ५७ ॥ वितीयापूर्वकरणे दायोपशमिका गुणाः॥क्षमाद्या अपि यास्यति स्थास्यति हायिकाः परम् ॥५॥ इत्यं यथावलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे ॥ चिन्मात्रनिरनिवेशितपक्षपातः प्रातद्यरत्नमित्र दीप्तिमुपैति योगी ॥ एए । अन्यस्य तु प्रविततं व्यवहारमार्ग प्रज्ञापनीय इह सरुवाक्यनिष्ठः ॥ चिद्दपणप्रतिफल त्रिजगदिवर्ते वर्तेत किं पुनरसी सहजात्मरूपे ॥ ६० ॥जवतु किमपि तत्त्वं बाह्यमान्यंतरं वा हृदि वितरति साम्यं निमलश्चिकिचारः॥ तदिह निचितपंचाचारसंचारचारुस्फुरितपरमजावे पक्षपातोऽधिको नः ॥६१ ॥ स्फुटमपरमजावे नंगमस्तारतम्यम् प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी॥ कलितपरमजावं चिच्चमत्कारसारम् सकलनयविशुद्धं चित्तमेकं प्रमाणम् ॥६॥ हरिरपरनयानां गर्जितैः कुञ्जराणाम् सहजविपिनसुप्तो निश्चयो नो बित्नेति ॥ अपि तु जवति लीलोबुंनिज़ुलोन्मुखेऽस्मिन् गखितमदजरास्ते नोवसंत्येव जीताः ॥ ६३ ॥ कलितविविधबाह्यव्यापकोखाहलौघव्युपरमपरमार्थे जावनापावनानाम् ॥
Jain Educ
a
tional
For Personal & Private Use Only
Loading... Page Navigation 1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138