Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
यशोवि.
अधिकार.
वचन किमपि शोच्यं नास्ति नवास्ति मोच्यं न च किमपि विधेयं नैव गेयं न देयम् ॥ ६॥ इति सुपरिणतात्मख्याति- चातयक खिजवति यतिपतियश्चिन्नरोनासिवीर्यः। हरहिमकरहारस्फारमंदारगंगारजतकलशशुञा स्यात्तदीया यशःश्रीः ॥६॥ इति श्रीपंडितनयविजयगणिशिप्यपंडितश्रीपद्मविजयगणिसहोदरोगाध्यायश्रीयशोविजयगणिकृतेऽध्यात्मोपनिषत्प्रकरणे ज्ञानयोगशुद्धिनामा ॥२॥
॥अथ तृतीयोऽधिकारः॥ | ॥यान्येव साधनान्यादौ गृह्णीयाज्ञानसाधकः ॥ सिझयोगस्य तान्येव सणानि स्वजावतः॥१॥ अत एव जगौ यात्रां सत्तपोनियमादिषु ॥ यतनां सामिलप्रश्ने जगवान् स्वस्य निश्चिताम् ॥ २ ॥श्रतश्चैव स्थितप्रज्ञलावसाधनलक्षणे ॥ अन्यूनान्यधिक प्रोक्त योगदृष्ट्या परैरपि ॥ ३ ॥ नाशानिनो विशेष्येत यथेचाचरणे पुनः ॥ ज्ञानी स्वलक्षणानावात्तथा चोक्तं पररपि ॥४॥ बुद्धाऽबैतसतत्त्वस्य यथेचाचरणं यदि ॥ शुनां तत्त्वदृशां चैव को लेदोऽशुचिजदाणे ॥ ५॥ अबुझिपूर्विका वृत्तिन पुष्टा तत्र यद्यपि ॥ तथापि योगजादृष्टमहिम्ना सा न संनवेत् ॥ ६॥ निवृत्तमशुजाचाराबुलाचारप्रवृत्तिमत् ॥ स्याफा चित्तमुदासीनं सामायिकवतो मुनेः॥ ७ ॥ विधयश्च निषेधाश्च नत्वज्ञाननियंत्रिताः ॥ बालस्यैवागमे प्रोक्तो नोद्देशः पश्यकस्य यत् ॥०॥ न च सामर्थ्ययोगस्य युक्तं शास्त्रं नियामकम् ॥ कटपातीतस्य मर्यादाप्यस्ति न झानिनः क्वचित् ॥ ए॥ जावस्य सिद्यसिद्धिन्यां यच्चाकिंचित्करी क्रिया ॥ज्ञानमेव क्रियामुक्तं राजयोगस्तदिष्यताम् ॥१०॥ मैवं नाकवली पश्यो नापूर्वकरणं विना ॥ धर्मसंन्यासयोगी चेत्यन्यस्य नियता क्रिया ॥११॥ स्थैर्याधानाय सिधस्यासि
Jain Edu
For Personal & Private Use Only
alelibrary.org
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138