Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 68
________________ ज्ञानमाख्यातं श्रुतं चिन्ता च जावना ॥ श्रयं कोष्ठगबीजानं वाक्यार्थविषयं मतम् ॥ ६५ ॥ महावाक्यार्थजं यत्तु सूझयुक्तिशतान्वितम् ॥ तद्वितीयं जले तैलबिंदुरी त्या प्रसृत्वरम् ॥ ६६ ॥ ऐदंपर्यगतं यच्च विध्यादौ यलवच्च यत् ॥ तृतीयं तदशुद्धोच्चजात्यरत्न विजा निजम् ॥ ६७ ॥ आद्ये ज्ञाने मनाक् पुंसस्तप्रागाद्दर्शनग्रहः ॥ द्वितीये न जवत्येष चिन्तायोगात्कदाचन ॥ ६० ॥ चारिसंजी विनी चारकारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाजी र्यात्तत्वदर्शिनः ॥ ६९ ॥ तेन स्या| दादमालंब्य सर्वदर्शनतुस्यताम् ॥ मोदीद्देशाविशेषेण यः पश्यति स शास्त्रवित् ॥ 30 ॥ माध्यस्थ्यमेव शास्त्रार्थो येन तच्चारु सिध्यति ॥ स एव धर्मवादः स्यादन्यद्वा लिशवङगनम् ॥ ७१ ॥ पुत्रदारादि संसारो धनिनां मूढचेतसाम् ॥ पंमि| तानां तु संसारः शास्त्रमध्यात्मवर्जितम् ॥ ७२ ॥ माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा । शास्त्रको टिवृत्रैवान्या तथा । | चोक्तं महात्मना ॥ ७३ ॥ वादांश्च प्रतिवादांश्च वदतोऽनिश्चितांस्तथा ॥ तत्त्वांतं नैव गति तिलपीलकवतौ ॥ १४ ॥ इति यतिवदनात्पदानि बुध्ध्वा प्रशमविवेचनसंवरानिधानि ॥ प्रदक्षितरितः दणाच्चिलातितनय इह त्रिदशालयं जगाम | ॥ ७५ ॥ नचानेकान्तार्थावगमरहितस्यास्य फलितं कथं माध्यस्थ्येन स्फुटमितिविधेयं चमपदम् ॥ समाधरव्यक्ताद्यदनिदधति व्यक्तसदृशं फलं योगाचाया ध्रुवमनिनिवंशे विगलिते ॥ ७६ ॥ विशेषादोघाघा सपदि तदनेकान्तसमयं समुन्मीख । शक्तिर्भवति य इहाध्यात्मविशदः ॥ नृशं धीरोदात्तप्रियतमगुणो कागररुचिर्यशः श्री स्तस्यांकं त्यजति न कदापि प्रणयिनी 99 ॥ इति श्रीपंडितनयविजयगणिशिष्यपंडित पद्मविजयग णिसहोदरोपाध्याय श्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे शास्त्रयोगशुद्धिनामा प्रथमोऽधिकारः ॥ १ ॥ -E १ मोक्षोदेशाद्विशेषेण । Jain Education Intemational For Personal & Private Use Only www.anelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138