Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ शुभवि.क. घोनिखातद्रविणराशेःस्वपरोहणावेष्टनं तया वटापिष्पलनिम्बादीनां माइजलपरनिनादशिशिरवायुसंस्पर्शादडरोद्भेदः। तथा मचकामिनीसनूपुरम स्वादादमा कुमारचरणताडनादशोकतरोः पल्लवकुमुमोद्भेदः तथा युक्त्यालिङ्गनात् पनसस्य तथा सुरभिमदिरागण्डकसेकादकुलस्य तथा सुरभिनिर्मलजलसेकाचम्पकस्य तथा कटाक्षवीक्षणात्तिलकस्य तथा पञ्चमस्वरोद्गारात् शिरीषस्य विरहकस्य च पुष्पविकिरणं तथा पद्मादीनां मातर्विकसनं घोपातक्यादिपुष्पाणां च सन्ध्यायां कुमुदादीनां तु चन्द्रोदये तथासन्नमेघदृष्टो शम्या अवक्षरणं । तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणं । तया लज्जालूमभृतीनां हस्तादिसंस्पर्शात्पत्रसङ्कोचादिका परिस्फुटा क्रियोपलभ्यतेऽथवा सर्ववनस्पतेर्विशिष्टत॒ष्वेव फलपदानानचैतदनन्तराभिहितं तरुसंवन्धि क्रियाजाशल ज्ञानमन्तरेण घटते तस्मात् सिद्धं चेतनावत्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादि च्छिन्नं विशोषमुपगच्छद दृष्टं न चाचेतनानामयं धर्म इति। तथा यथा मनुष्यशरीरंस्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकंएवं वनस्पतिशरीमरमपि भूजलाचाहाराभ्यवहारादाहारक,न चैतदाहारकत्वमचेतनानां दृष्ट अतस्तद्भावात्सचेतनत्वामिति । तथा यथा मनुष्यशरीरं नियतायुष्कं तथा वनस्पतिशरीरमपि । तथा यथा मनुष्यशरीरमिष्टानिष्टाहारादिमाप्तौ दृद्धिहान्यात्मकं तथा वनस्पतिशरीरमपि । तथा यया मनुष्यशरीरस्य तत्तद्रोगसंपर्काद्रोमपाण्टुत्वोदरवृद्धिशोफकृशत्वाङ्गुलिनासिकानिन्नीभवनविगलनादि तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगायन्यथाभवनपतनादि । तथा यथा मनुष्यशरीरस्यौषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि तथा वनस्पतिशरीरस्यापि । तथा यथा मनुयशरीरस्य रसायनस्नेहायुपयोगाद्विशिष्टकान्तिरसबलोपचयादि तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्ध- ॥११॥ त्वादि । तथा यथा स्त्रीशरीरस्य तथाविधदोहदपूरणात्पुत्रादिप्रसवनं तथा वनस्पतिशरीरस्यापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि तथा । च प्रयोगो-चनस्पतयः सचेतनाः बालकुमारवृद्धावस्था १ प्रतिनियतवृद्धिस्वापमबोध २ स्पशोदिहेतुकोल्लाससङ्कोचाश्रयोपसणादि Jain Educatidlo llational For Personal & Private Use Only M inelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138