Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
देवधर्म -
॥ ६॥
Jain Educati
भोगा जुत्ता विसफलोवमा । पञ्चा करुयविवागा अणुबंध हावा ॥ १ ॥” इति मृगापुत्री याध्ययने पश्चाश्वब्देनामुष्मिकानागतकालस्य स्पष्टमेवाभिधानात् । किं च “किं मे पुबिं करणिकां किं मे पञ्चा करणिक" इत्यने नतनवे कालत्रये तस्यावश्यकर्तव्यत्वमेव जिज्ञासितं सूर्याजादिनिः । तच्च निश्चित्य प्रयमनिहितं निश्चिताप्ताः सामानिकैरिति कथं न तस्यामुष्मिकफलता प्रदेशिने केसाप्तपूर्वपश्चात्रमणीयताया श्वेति विचारणीयम् । जवांतरार्जितशुभकर्मजोगरूपो चितप्रवृ| तिमात्रेण तच्चरितार्थमात्रोक्तावन्यतीर्थिकमतप्रवेशः । एवं हि तपःसंयमादिकष्टमपि जवांतरार्जितकर्मजोगसाधनमात्रमिति वदन् बौझडुर्कुरूढ एव । विजयेनामुष्मिकशुनावहादृष्टार्जनेन समाधानं तूजयत्र तुल्यम् । ऐहिक विध्वंसहेतुमंगलमात्र तया | मोक्षहेतुतानिराकरणं चोद्यमप्युजयत्र सुवचं समसमाधानं च “धम्मो मंगलमुक्कि " मित्यादिना तपः संयमादौ मंगलरूप- तायाः स्पष्टमेवोक्तत्वात् ॥ १० ॥ एतेन स्थितिरूपमेव जिनप्रतिमाद्यर्चनं देवानां न तु धर्मरूपमिति धर्मशृगालादिप्रलपितमपास्तम् । स्थितेरपि धर्माधर्मरूपतया विवेचने धर्मस्थितावेव तस्यान्तर्भावस्य वाच्यत्वात् । धर्मे स्थितिपदं नास्तीति तु मुग्धजनध्यांध्यकरणमात्रम् बृहत्कटपषष्ठोदेशके साधुधर्मेऽपि स्थितिपदस्य स्पष्टमभिधानात् । “बिहा कप्पछिई पन्नत्ता तंजा सामाश्यसंजयकप्पछि १ बेवधावणियकप्पा २ बसमा कप्पछि ३ शिविकाइयकप्प हि ४ जिएकप्पछिए बेरकप्पत्ति ६ ॥ १९ ॥ एतेन लोकसंग्रहार्थतास्थितावपि प्रत्युक्तम् ज्ञानिनामपि खोकसंग्रहस्य कर्मक्षपणाश्रतयैवाजियुक्तैर्व्याख्यातत्वात् । तथा च प्राकृतकर्मफलजोगपक्ष एवमुपतिष्ठते स च प्रागेव प्रतिबंधा निरस्त इति ॥ २० ॥ एतेनैव यत्र प्रत्यक्ष निर्देशे पश्चात्पूर्वशब्दाभ्यां फलोपदेशस्तत्रैवैहिकमात्रफखकत्वम् । यत्र च परलोकवाचिशब्देन निर्देश
For Personal & Private Use Only
परीक्षा
॥ ६॥
elibrary.org
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138