Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 62
________________ देवानामधर्मवादं वदंतो देवानांप्रिया पुर्खनबोधिका एवेति अध्यम् । तमुक्तं स्थानांगे पंचमस्थानके-"पंचहिं गणेहिं| जीवा उसनबोहिश्रत्ताए कम्मं पकरिति तंजहा अरिहंताणं अवसं वयमाणे अरिहंतपक्षत्तस्स धम्मस्स श्रवणं वयमाणे श्रायरियनवतायाएं अवसं वयमाणे। चाउबसस्स समणसंघस्स अवमं वयमाणे । विविक्तवबंजचेराणं देवाणं अवन्नं वयमाणेत्ति" अत्र यथोक्तविशेषणेन सम्यग्दृष्टयो देवा उपात्तास्तेन बहुजननेतृवद्देवानामवर्णवादोऽनर्थहेतुत्वानोचित इत्यपास्तम् यथोक्तविशेषणेनाईदादिमध्यपावेन च परमार्थहितदातरि वृथा वैगुण्योजावनरूपावर्णवादस्यैव उर्खजबोधिहेतुतायाः स्पष्टत्वात् । अत एव तर्णवादस्य सुखजबोधिहेतुत्वमुक्तम् । पंचहिं गणेहिं सुखहबोहिश्वत्ताए कम्मं करे अरिहंताएं |वन्नं वयमाणे जाव विविकतवबंजचेराणं देवाणं वर्ष वयमात्ति"॥ ॥ ॥प्रकामपिहिताननैबडुकदाग्रहैछुर्जनैर्जगत् किमु न वंचितं कृतकधार्मिकख्यातितः। अनुग्रहविधावतः प्रगुणचेतसां सादरैर्यशोविजयवाचकैरथमकारि तत्त्वश्रमः॥१॥ प्रत्यक्षरं निरूप्यास्य ग्रंथमानं विनिश्चितम् । संयुक्ता पंचविंशत्या श्लोकानां तु चतु:शती ॥२॥ - - Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138