Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
महारुहण हयकरयल लायामरहिं
हमा कागदगहियकरयलप्पनामापहि अञ्चरसाहिं तंऽनश्चित कालागुरुपवरकुंपुरुक्क
परीक्षा.
चामणिय
दाज धरणितानमा
श्रलाई नियंसे ५ पुप्फारुहणं मझारुहणं चुनारुहर्षवत्यारुहणं श्राजरणारुहणं करेति करित्ताथासत्तोसत्तविउखवट्टवग्या- रियमझदामकलावं करेइ करित्ता कयग्गहगहियकरयलप्पनाविप्पमुक्केएं दसघवन्नेणं कुसुमेणं मुक्कपुप्फपत्तोवयारकलियं करति करित्ता जिएपमिमाणं पुरतो अञ्जेहिं सएहहिं रययामएहिं अन्चरसाहिं तंबुलेहिं अमंगलए श्रालिहर तंजहा सस्थिय जाव दप्पणं । तयणंतरचणं चंदप्पनरयणवश्वेरुलियविमलदंगकंचएमणिरयणनत्तिचित्तं कालागुरुपवरकुंकुरुक्कधूविमघमघतगंधुत्तमाणुविधं धूववदि विणिम्मुयंतं वेरुलियमयंकाबुयं पग्गहिय पत्तेयं २ धूवं दाऊण जिणवराणं असयविमुझगंथजुत्तेहिं महावित्तहिं संथुण । सत्तच्पयाई पच्चीसक्क २ वामं जाणुं अंचे दाहिणं जाणुं धरणितसंसि निहट्ट तिरकुत्तो मुझाएं धरणिततसि निवेसेसिं पञ्चुन्नमश्करयलपरिग्गहियं सिरसावत्तंमत्यए अंजलिं कट्ट एवं वयासी नमोत्युणं जाव संपत्ताणं वंद मंस ॥ १५॥ अयमेव पावः प्रायो विजयदेववक्तव्यतायां जीवानिगमेऽपि ॥ १६॥ अमून्यक्षराणि जंबूधीपप्रज्ञप्त्यादावप्यूह्यानि । ननु जिनप्रतिमानामिव घारशाखाशालभंजिकादीनामप्यर्चनश्रवणं "धम्मियं ववसायं ववसत्ति धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति कर्तुमन्निलषतीति नावः इति सामान्यत एव वृत्तौ व्याख्यानाच्च कुलधर्मानुगत एवायं व्यवसायो नविष्यति "दसविह धम्मे पन्नत्ते गामधम्मे, नगरधम्मे, रऊधम्मे, पासंगधम्मे, कुलधम्मे, गण, संघ, सुश्र, चरित्तधम्मे, अस्थिकायधम्मत्ति” सूत्रे दशधा धर्मपदार्थस्य विजक्तत्वादिति चेन्न धारशाखाद्यचनाजिनप्रतिमार्चने श्राखोकप्रणामशक्रस्तवाष्टोत्तरशतवृत्तस्तोत्रादीनां स्फुटतरस्य विशेषस्य सूत्र एवोपखन्यमानत्वात् ।। धर्मव्यवसायस्य तत्र सम्यक्त्वानुगतस्यैव संजवात् । अत एवाजिनवोत्पन्नस्य सूर्याजस्य "किं मे पूर्व श्रेयः किं मे पश्चा
Jain Educli
For Personal & Private Use Only
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138