Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
देव
11201
ए वेति ध्येयम् । अनेकांतांशप्रकारेणैव व्यवछेदनीय इति तत्त्वम् ! ॥ १७॥ आस्तामन्यत् परं जिनपूजादिषव्यस्तवस्य धर्मकर्मत्वेऽन्युपगम्यमाने हिंसाया दूषणत्वं क गतमिति चेत् कया विधया तस्या दूषणत्वं-अविरतिविधया, प्रमादविधया, कषायविधया, योगविधया वा । नाघोऽसंयतानामविरतिं प्रतीत्यात्माघारंजकत्वस्य सदातनत्वेन तत्तधर्मक्रियाकालीनानुगिकहिंसाया अविरतिविधया विशेष्याननुप्रवेशात् । न दितीयो नक्तियतनानुबंधशुधौ प्रवृत्तस्यापि धर्मकर्मणि प्रमादकार्यानुत्पत्तेः। श्रन्यथा प्रमत्तसंयतानां शुजाशुजयोगलेदेन आत्माद्यनारजकत्वतदनारंजकत्वजेदनबनानुपपत्तेः। श्रयमतिदेशो हि संयतासंयतादावपि अष्टव्यः पृथक् तत्र मिश्रयोगकार्यानुपदेशात् । अत एव तेजोखेश्यादिदमकत्रयेऽपि संयतासंयतप्रमत्ताप्रमत्तदनिन्नान्येव सूत्राणि जगवत्यामतिदिष्टानीति दिक् । नापि तृतीयचतुर्थों नक्कियतनान्यामेव कापायिकानामध्यवसायानां योगानां च शुजानामेव जननात् । स्वरूपतो दोषत्वासंजवे "आसवा ते परिस्सवा" इत्यादिसूत्रन्यायेनैवानैकांतिकत्वात् । तस्मादिधिजक्तिशुद्ध धर्मकर्मण्यारंजो न दोषावह इति स्थितम् । यत्तु-"श्रकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दवथए कूवदितो॥१॥" इत्यनेनावश्यकनियुक्तौ महानिशीथेच व्यस्तवे कूपखननं दृष्टांतीकृतम् । तत्कूपखननं यथा स्वपरोपकाराय जवत्येवं स्नानपूजादिकं करणानुमोदनधारेण स्वपरयोः पुण्यकारणं स्यादित्येवंपरतया व्याख्येयम् ।ये तु प्रांचो नैतष्याख्यानमागमानुपाति धर्मार्थप्रवृत्तावपि श्रारंजजनितस्य पापस्येष्टत्वात् । कथमन्यथा जगवत्यामुक्तम्-"तहारूवं समणं वा माहणं वा पमिहयपञ्चस्कायपावकम्मं अफासुएणं अणेसणिणं असमयपमिखाजेमाणे ते किं कमाइ गोयमा अप्पे पावकम्मे कमाइ बहुतरिया से बिकरा कात्ति"तया
2011
Jain Educ!
Allational
For Personal & Private Use Only
Manelibrary.org
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138