Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 42
________________ ॥ अथ देवधर्मपरीदाप्रारंभः । ॥ ऐन्वृन्दनतं नत्वा वीर तत्त्वार्थदर्शिनम् । निराकरोमि देवानामधर्मवचनन्नमम्॥१॥ इह केचिन्मूढमतयो देवा अधमिण इति निष्ठुरं नाते तत्तुबम् । देवानामसंयतत्वव्यपदेशस्यापि सिशांते निषिचत्वात् । तथाचोक्तं जगवत्यां पंचमशते चतुर्थोद्देशके-देवाणं ते संजयत्ति वत्तवं सिया गोयमा नो इण समठे अनरकाणमेयं देवाणं । देवाणं नंते असंजयत्ति वतवं सिया नो इणछे समझे निछुरवयणमेयं देवाणं । देवाणं नंते संजयाऽसंजयत्ति वत्तवं सिया गोयमा नोश्ण सम असब्जूअमेयं देवाणं। से किं खाइएणं नंते देवत्ति वत्तवं सिया गोयमा देवाणं नोसंजयत्ति वत्तवं सिया।अत्र यदि देवानामसंयतत्वव्यपदेशोऽपि निषिधस्तदा कथमधर्मित्वव्यपदेशः सचेतसा कर्तव्य इति पर्यालोचनीयम् ॥१॥ ननु तर्हि नोसंयताइतिवन्नोधर्मिणइति वक्तव्यम् । न ।देवानां संयमसामान्यानावेऽपि निष्ठुरनापापरिहारार्थ नोसंयतत्वव्यपदेश विधावपि धर्मसामान्याजावा नावेन तत्प्रयुक्तनोधर्मित्वव्यपदेशासि धर्मसामान्यानावस्तेषु कथं नास्तीति चेत् “सुविहे धम्मे पन्नत्ते सुश्रधम्मे य चरित्तध| कम्मे य” इति स्थानांगविवेचितश्रुतधर्मस्य तेषामजावासिझेः ॥ २ ॥ स्यात्केषांचिदाशंका-सूत्रापनाच्छ्रुतधर्मोऽपि तेषां न नविष्यतीति अयुक्ता सा“सुयधम्मे ऽविहे पन्नत्ते तं सुत्तसुयधम्मे चैव अत्थसुअधम्मे चेव" इति विनागपालोचनया सम्यग्दृष्टिमात्रे श्रुतधर्मसन्नावस्यावश्यकत्वात् ॥३॥ श्रथ नेरझ्याणं पुछा “गोयमा नेरड्या नोधम्मे ठिया अधम्मे छियानो धम्माधम्मेवि ठिया एवं जाव चरिंदिया पंचिंदियतिरिकजोणिया नोधम्मे लिया अधम्मे छिया धम्माधम्मेवि ठिया Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138