Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 33
________________ शुभवि.कृ. ॥१०॥ त्व हिरव ४ । अथवा सचेतना अन्तरिक्षामा संवद्यते स जीवहेतुक एवाऽत्पबहुवहुतरमणः स्पर्शः सहजः अप्सु स्य ||भागं चेतनावद् दृष्टं, एषेवोपमाब्जीवानामपि । प्रयोगश्चायं । सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीरोपादानभूतकलल-बास्याद्वादभा. वत् । हेतोर्विशेषणोपादानात्पश्रवणादिव्युदासः १ । तथा सात्मकं तोयमनुपहतद्रवत्वात् अण्डकमध्यस्थितकललवादति २ । इदं वा पाग्यजीवच्छरीरत्वे सिद्धे सति प्रमाणं । सचेतना हिमादयः कचिदप्कायत्वादितरोदकवदिति ३ । तथा कचन चेतनावन्त्यापः खातभूमिस्वाभाविकसम्भवात् दर्दुरवर ४ । अथवा सचेतना अन्तरिक्षोद्भवा आपोऽभ्रादिविकारे स्वत एव सम्भूयपातात् मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिष्वल्पेऽल्पो बही बहुवहुतरेच बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरामलितमनुष्यशरीरेष्वल्पबहुबहुतरोमवत् । शीतकाले जलेषूष्णस्पर्श उष्णस्पर्शवस्तुप्रभव उष्णस्पर्शत्वात, मनुष्यशरीरोष्णस्पर्शवत् । नच जलेष्वयमुष्णः स्पर्शः सहजः अप्सु स्पर्शः शीत एवेति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्फीते निपतति प्रातस्तटाकादेः पश्चिमस्यां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते तदा तज्जलानिर्गतो वाष्पसंभारो दृश्यते सोऽपि जीवहतुक एवाप्रयोगस्त्वित्थं-शीतकाले जलेषु वाष्प उष्णस्पर्शवस्तुप्रभवो बाप्पत्वात्। शीतकाले शीतलजलसिक्तमनुष्यशारीरबाप्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य बाष्पस्य च निमित्तमुष्णस्पर्श वस्तु तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यम् । जलेष्वन्यस्योष्णस्पर्शवाष्पयोनिमित्तस्य वस्तुनोऽभावात् । नच शीतकाले उत्कुरुडिकाऽवकरतलगतोष्णस्पर्शन तन्मध्यनिर्गतवाष्पेन च प्रकृतहेतोर्व्यभिचारः शङ्कयः ! तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्त्वाभ्युपगमात् । ननु मृतजीवानां | शरीराणि कथमुष्णस्पर्शवाष्पयोनिमित्तीभवन्तीति चेदुच्यते, यथाऽग्निदग्धपाषाणखण्डिकासु जलप्रक्षेपे विध्यातादप्यग्नेरुष्णस्पर्शवाप्पो भवेतां तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाष्पोष्णस्पर्शयोनिमित्तं सचित्तमचित्तं वा यथासम्भवं वक्तव्यं । इत्थमेव शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच य ऊष्मा संवेद्यते सोपि मनुष्यवपुरूष्मावज्जीवहेतुरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजस Jain Educat i onal For Personal & Private Use Only O hinelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138