Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
येणापि दृष्टान्ताभासो नवधा असिद्धसाध्यव्यतिरेको १ । ऽसिद्धसाधनव्यतिरेको २। सिद्धोभयव्यतिरेकः ३। सन्दिग्धसाध्यव्यतिरेकः ४॥ सन्दिग्धसाधनव्यतिरेकः ५ । सन्दिग्धोभयव्यतिरेको ६। ऽव्यतिरेको ७। प्रदर्शितव्यतिरेको ८ विपरीतव्यतिरेकश्च । एषु भ्रान्तमनुमान | प्रमाणत्वाद् यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं यथा स्वप्मज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वमुज्ञानाद् भ्रान्तत्वस्यानिवृत्तेः ।। निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमिन्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः २। नित्यानित्यः शब्दः सत्त्वाद्यस्तु न नित्यानित्यः स न सन् तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ३ । अस-13 शोऽनातो वा कपिलोक्षणिकैकान्तवादित्वाद् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः ४ । अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः ५। न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितानिजपिशितश-12 कलस्तवया तपनवन्धुरिति सन्दिग्धोभयव्यतिरेकः ६ । न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वाद् यः पुनतिरागो न स वक्ता यथो-: पलखण्ड इत्यव्यतिरेकः ७ । अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः ८ । अनित्यः शब्दः कृतकत्वाद् यदकृतकं तन्नित्यं । राष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ९ । इति । उपनयाभासो यथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी यथा कुम्भ| इत्यत्र परिणामीच शब्द इति कृतकश्च कुम्भ इति चेति । इह साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्तधार्मािण उपसंहरतः उपनयाभासः । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति । अत्रापि साधनधर्म साध्यधर्म वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनातवचनप्रभवं ज्ञानमागमाभासः। यथा-मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले मुलभाः
द इत्यव्यतिरेकः ७ । अनित्यायव्यतिरेकः ६ । न वीतरागः कश्चिदिवासनातरागः स करुणास्पदेषु परमकृपया मानव्यतिरेकः ६ ।।
Jain Educat
i onal
For Personal & Private Use Only
A
nnelibrary.org
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138