Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 29
________________ शुभवि.क. ॥८॥ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ६ । क्रियाश्रयणभेदप्ररुपणमेवम्भूतः शब्दानां । स्याद्वादमास्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नवभूतः यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः । यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्पटवादित्यादि ७ । अत्र संग्रहश्लोकाः । “ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः । १ । सद्प तानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृहून् सङ्ग्रहो। मतः । २ । व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः । ३ । तत्र मूत्रनीति: स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः । ४ । विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम्।तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते । ५ । तथाविधस्य तस्यापि वस्तुनः क्षणवर्त्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् । ६ । एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते । ७।" एतेषु प्रथमे चत्वारोऽयनिरूपणप्रवणत्वादर्थनयाः।शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः।पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः।तत्र सन्मात्रगोचरसङ्गाहान्नैगमो भावाभावभूमिकत्वाद् बहुविषयः।सद्विशेषप्रकाशकाद् व्यवहारात्सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः । वर्तमानविषयाजुसूत्राद व्यवहारात्रिकालविषयावलम्बित्वाद्बहुविषयः । कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुमूत्रस्तविपरीतवेदकत्वान्महार्थः । प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विपर्ययानुयायित्वात्मभूताविषयः । प्रतिक्रियं विभिन्नमर्थ प्रतिजाननादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः । नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्या सप्तभङ्गीमनुव्रजति । प्रमाणवदस्य Jain Educationational For Personal & Private Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138