Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
܀܀܀܀
܀܀܀܀܀
܀
नुमानस्य व्युत्पन्नमतिपतिपाद्यापेक्षयात्रोक्तमव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोज दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्पयोगाभावात्तु नेतत्साक्षात्सूत्रे मूत्रितमुपलक्षितं तु द्रष्टव्यं । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवतीति । साध्यस्य प्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः यथा यत्र धूमस्तत्र धूमध्वजः। व्युत्पन्न प्रति हेतुप्रयोगस्तथोपपत्त्याऽन्यथानुपपत्यैव वा। तथैव साध्यसंभवप्रकारेणवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरवान्यथानुपपत्तिस्ताभ्यामिति । यथाग्निमानयं प्रदेशः, तथा धूमवत्त्वोपपत्तेधूमवच्चान्यथानुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणेव साध्यप्रतिपत्ती द्वितीयप्रयोगस्यैकत्रानुपयोगः । अन्तर्ध्यात्या हेतोः साध्यप्रत्यायने शक्तावशक्तौ च वहिप्प्तेरुद्भावनं व्यर्थ । मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबंधप्रतिपत्तेरास्पदं दृष्टान्तः। स द्वेधाऽन्वयव्यतिरेकभेदात् । साधनसत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयदृष्टान्तो यथा यत्र धूमस्तत्र वहिर्यथा महानस इति। साध्याभावे साधनस्याभावो यत्र कथ्यते सव्यतिरेक-: |दृष्टान्तो यथा वह्नयभावे न भवत्येव धूमो यथा जलाशय इति । हेतोरुपसंहार उपनयो यथा धूमश्चात्र प्रदेशे इति । प्रतिज्ञायास्तुपसंहारो निगमनं । यथा तस्मादग्निरत्रेति । एते पक्षादयः पश्चाप्यवयवाः प्रकीर्त्यन्ते । स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् । उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च । तत्र विधिः सदंशः प्रतिषेधोऽसदंशः स चतुर्दा पागभावः ? प्रध्वंसाभावः २ इतरेतराभावो ३त्यन्ताभाव ४श्च। तत्र यन्निवृत्तावेव कार्यस्य समुत्पत्तिःसोऽस्य पागभावो यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति । यदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावो यथा कपालकदंबकोत्पत्ती नियमतो विपद्यमानस्य घटस्य कपालमाला इति । स्वरूपा
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀ ܀
HALI Jain Education intonal
For Personal & Private Use Only
Alelbrary.org
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138