________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा • कल्पार्थ
बोधिन्याः व्या० २
॥ २८ ॥
XCXX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्थि पुण एसे वि भावे लोगऽच्छेरयभूष, अणंताहिं उस्सपिणीहिं ओसप्पिणीहिं विइकंताहिं ( कयाइ ) समुप्पज्जइ (ग्रं० १०० ) । नाम गुत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिज्जिण्णस्स उदपणं, जं णं अरहंता वा चक्कबट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा भिक्खागकुलेसु वा किवणकुलेसु वा माहणकुलेसु वा आयाइंस वा आयाति वा आयाइस्संति वा, कुच्छिसि गम्भत्तार वक्कमिंसु वा वकमंति वा वक्कमिस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्वमंति वा निक्खमिस्संति वा ॥ १९ ॥
हावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंङग्गामे नयरे उसभदत्तस्स माहणस्ल कोडालसगुत्तस्स भारियाए देवाणंदार माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्कते ॥ २० ॥ इदृशेषु कुलेषु आयाता अतीतकाले आयान्ति वर्त्तमानकाले आयास्यन्त्यनागतकाले, न तु पूर्वोक्तेषु । तर्हि भगवान् कथमुत्पन्नः ? इत्याह
१९- अस्ति पुनरेषोऽपि भावो भवितव्यताख्यो लोके आश्चर्यभूतोऽनन्ताभिरुत्सर्पिणीभिरवसर्पिणीभिर्व्यतिक्रान्ताभिः (कदाचित् ) समुत्पद्यते । कथं ?, नाम्ना गोत्रं इति प्रसिद्धस्य कर्मण: 'अक्षीणस्य' स्थितेरक्षयेण 'अवेदितस्य' रसस्यापरिभोगेन 'अनिजीर्णस्य' जीवप्रदेशेभ्योऽपरिशटितस्य उदयेन, यदर्हन्तो वा चक्रवर्त्तिनो वा बलदेवा वा वासुदेवा वा अन्त्यकुलेषु वा प्रान्तकुलेषु वा तुच्छ० दरिद्र० भिक्षाचर० कृपण० ब्राह्मणकुलेषु वा आयाता वा आयान्ति वा आयास्यन्ति वा, कुक्षौ गर्भतया व्युत्क्रान्ता वा व्युत्क्रामन्ति वा व्युत्क्रमिष्यन्ति वा परं नैव योन्या जन्मार्थं निष्क्रमणेन निष्क्रान्ता वा निष्क्रामन्ति वा निष्क्रमिष्यन्ति वा । २० - अयं प्रत्यक्षः श्रमणो भगवान् महावीरः जम्बूद्वीपाख्ये द्वीपे भारते वर्षे ब्राह्मणकुण्डग्रामे नगरे
For Private And Personal Use Only
सूत्रे १९-२० अर्हदाद्युत्पचिविचारः
शक्रस्य
॥ २८ ॥