Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 345
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थवोधिन्याः व्या० ८ ॥ १६७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अज्जइसिपालिया साहा निग्गया । थेरस्स णं अजसीह गिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिष्णाया हुन्था, तं जहा-थेरे धणगिरी, थेरे अजवंदरे, थेरे अजसमिए, धेरे अरिदिने । थेरेहिंतो णं अजसमिएहिं तो गोयमसगुत्तेहिंतो इत्थ णं वंभदीविया साहा निग्गया, थेरेहिंतो णं अजवइरेहिंतो गोयमसगुत्तेहिंतो एत्थ णं अज्जवहरी साहा निग्गया (१४) । थेरस्स णं अजवइरस्स गोयमस स्थविरस्य आर्यसिंहगिरेर्जातिस्मरस्य कौशिकगोत्रस्येमे चत्वारः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा - स्थविरो धनगिरिः, स्थविर आर्यवज्रः, स्थविर आर्यसमितः, स्थविरः अर्हद्दत्तः । स्थविरादार्यसमिताङ्गौतम गोत्रादत्र ब्रह्मद्वीपिका शाखा निर्गता, तद्वृत्तस्त्वेवं ते हि सूरयो आभीरदेशाचलपुरा सन्ननयां योगचूर्ण निक्षिप्य पादप्रलेपमात्रेण जलोपरि गमनविस्मापि - तजनस्य पाखण्डिनो दर्पखण्डनं विधाय प्रवचनप्रभावनया सरिन्मध्यस्थब्रह्मद्वीपवासिनस्तापसान् प्रत्यबूबुधन् प्रव्राजयंश्च, ततो ब्रह्मद्वीपिका शाखाऽभवत् । स्थविरादार्यवज्राङ्गौतमगोत्रादत्रार्यवज्री शाखा निर्गता । श्रीवज्रखामिपर्यवसानमेव दशपूर्वज्ञानं, यदुक्तम् — " महागिरिः सुहस्ती च सूरिः श्रीगुणसुन्दरः । श्यामार्यः स्कन्दिलौचार्यो, रेवतीमित्ररिराट् ॥ १ ॥" "श्रीधर्मो भद्रगुप्तश्च, श्रीर्गुप्तो वज्रसूरिराट् । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥ २ ॥” (१४) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्येमे त्रयः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा For Private And Personal Use Only सूत्रं ७ स्थविराव लीविस्तृतवाचनायां आर्यसिंहगिरि परिवारः ॥ १६७ ॥

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435