Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पार्थ
पर्युषणा. हरं गणावच्छेययं वा, जं वा पुरओ काउं विहरद-'इच्छामिणं भंते ! तुम्नेहिं अभणुन्नाए समाणे अपच्छिममारणंतियसलेहणाजूसणा
सूत्रं ५१ Kजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा, निक्वमित्तए वा पविसित्तए वा, असणं चा पाणं वा खाइम *१७ सामा
वा साइमं वा आहारित्तए वा, उच्चारं वा पासवणं वा परिठ्ठावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, तं एवइयं वा एवबोधिन्याः इखुत्तोवा'।तेय से वियरिजा, एवं से कप्पइ, ते य सेनो वियरिजा, नोसे कप्पइ । से किमाहु? भंते !, आयरिया पश्च० जाणंति ॥५१॥(१७)
चार्या गुर्वाव्या०९ उपाध्यायं वा स्थविरं प्रवर्तकं गणिं गणधरं गणावच्छेदकंवा, यं वा पुरतः कृत्वा विहरति-'इच्छामि हे भदन्ताः!
ज्ञां विना
संलेखना॥१९६॥ युष्माभिरभ्यनुज्ञातःसन्नहं अपश्चिममारणान्तिकसंलेखनाजोषणाजुष्टः प्रत्याख्यातभक्तपानः पादपोपगतःसन्
दिकरणकालं अनवकाङ्क्षन विहां, यद्वा भक्तादिग्रहणाय निष्क्रमितुमुपाश्रयात् प्रवेष्टुं वाऽगारिगेहं, अशनादिकमाहार| यितुं वा, उच्चारं वा प्रस्रवणं वा परिष्ठापयितुं, खाध्यायं वा कर्तुं, धर्मजागरिकां वा जागरितुं, तदेतावत्प्रमाणं वा
निषेधः |एतावद्वेलं वा' । ते चाचार्यादयस्तस्याज्ञां वितरेयुः, एवं सति तस्य कल्पते प्रागुक्तमशनादिकं कार्यजातं का, ते चाचार्यादयस्तस्य यदि नाज्ञां वितरेयुस्तदा न तस्य कल्पते प्रागुक्तकार्यजातमध्यात् किमपि कर्तुं । अथ किमाहुरत्र कारणं ? तीर्थङ्करादयो भदन्ताः!, उच्यते-आचार्याः प्रत्यपायं जानन्ति । अत्र प्रत्यपाया:-अयं निस्तारको न वा?, समाधिपानकं निर्यामका वा सन्ति न वा? इत्यादयः। तत्र क्षपकस्य युदरमलशोधनार्थ त्वगेला-नागकेसर-तमालपत्रमिश्रशर्कराकथितशीतलक्षीरलक्षणं समाधिपानकं पाययित्वा पूगीफलादिद्रव्यैर्मधुरविरेचः कार्यते, निर्यामकास्तु उद्वर्त्तनाद्यर्थमुत्कृष्टतोऽष्टचत्वारिंशत् । इति सप्तदशी सामाचारी॥
अथातपे दत्तमुपधिमन्येषां प्रतिज्ञाप्य गौचर्याद्यर्थ गन्तव्यमित्यधिकाररूपामष्टादशीं सामाचारीमाह
॥१९६॥
For Private And Personal Use Only

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435