Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिजासणियस्स अणुच्चाकूइयस्स अणटाबंधियस्स अमियासणिअस्स अणातावियस्स असमियस्स अभिक्खणं २ अपडिलेहणासीलस्स अपमजणासीलस्स तहा तहा णं संजमे दुराराहए भवइ ॥५३॥ अणादाणमेयं, अभिग्गहियसिजासणियस्स उच्चाकूइअस्स अट्ठावंधियस्स शयने उपवेशने च कुन्थ्वादिजीवविराधनोत्पत्तेः। 'आदानं ग्रहणकारणं कर्मणां दोषाणां वा एतद्' अनभिगृहीतशय्यासनिकत्वं । तदेव द्रढयति-अनभिगृहीतशय्यासनिकस्य 'अनुच्चाकुचिकस्य हस्तादेन्यूनोचसपरिस्पन्दशय्याकस्य, अनर्थकबन्धिनः-निरर्थकं पक्षान्त एकवारोपरि द्वौ त्रीश्चतुरो वा वारान् कम्बासु बन्धान ददाति, चतुरुपरि बहूनि अडकानि वा बध्नाति, तथा च स्वाध्यायविधातादयो दोषाः, यदि तावदेकानिकं चम्पकादिपर्ट लभ्यते तदा तदेव ग्राह्य, बन्धनादिपलिमन्थरहितत्वात् ४, तथा 'अमितासनिकस्य' अनियमितासनस्य,x पुन:पुनः स्थानात्स्थानान्तरं गच्छतो हि जीववधः स्यात्, यद्वा अनेकासनसेवमानस्य, 'अनातापिनः' संस्तारकादीनामातपेऽदातुः 'असमितस्य' इादिष्वनुपयुक्तस्य 'अभीक्ष्णं २ वारंवारं अप्रतिलेखनाशीलस्य दृष्ट्या, अप्रमार्जनाशीलस्य रजोहरणादिना, तथातथाप्रकारेणायतनावर्तिनः साधोः संयमो दुराराध्यो भवति।
५४-अनादानं कर्मणां दोषाणां वा एतदभिगृहीतशय्यासनिकत्वादिकं,तदेव स्पष्टयति-अभिगृहीतशय्यासनिकस्य 'उच्चाकुचिकस्य' हस्तादियावदुच्चापरिस्पन्दशय्याकस्य, 'अर्थवन्धिनः' पक्षान्तः सकृदेव पट्टकादिबन्धकारिणः मितासनिकस्य 'आतापिनः' वस्त्रादेरातपे दातुः 'समितस्य'इर्यादिषु मनआदिगुप्तिषु च सम्यगुपयुक्तस्य
x अलब्धे च तस्मिन् द्वित्रिपट्टात्मकमपि तथाविधं प्राचं, यस्मिन्पक्षान्तचित्रिवेलातोऽधिकबन्धनदानस्य नावश्यकता भवेत् ।
For Private And Personal Use Only

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435