________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थ- बोधिन्या: व्या०९
॥१९७॥
बहिया विहारभूमि वियारभूमि सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए' । से य से पडिसुणिज्जा, एवं से कप्पइ गाहावइ
सूत्रं ५२ कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं पाणं खाइमं साइमं आहारित्तए वा, बहिया विहार०वियार० सज्झायं| १८ सामाकरित्तए वा, काउ० ठाणं वा ठाइत्तए । से य से नो पडि०, एवं से नो कप्पइ गाहावइकुलं भ० वा पा०वा निक्ख० वा पवि० चा असणं
चार्या आतपे पाणं खाइमं साइमं आहारित्तए वा, बहिया विहार० वियार०, सज्झायं करित्तए वा, काउस्सग्गं वा ठाणं वा ठाइत्तए ॥५२॥ (१८)। A
दत्तोपyि वासावासं पजोसवियाण नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहियसिज्जासणिएणं हुत्तए, आयाणमेयं, अणभिग्गहिय
परेषामनयदि तस्यैतद्वाक्यं 'प्रतिशृणुयात्' स्वीकुर्यात्तदैवं सति तस्य कल्पते गाथापतिकुलं भक्तार्थ वा पानार्थ वा Xनुज्ञाप्य गौनिष्क्रमितुं वा प्रवेष्टुं वा, अशनादिचतुर्विधमाहारं वा आहारयितुं, बहिर्विहारभूमि विचारभूमि वा गन्तुं, चर्यादिष्वखाध्यायं कर्तुं वा, कायोत्सर्ग स्थानं वा स्थातुं। स च तस्यैतद्वाक्यं यदि न प्रतिशृणुयात्, एवं सति तस्य न गमनम् कल्पते गाथापतिकुलं भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, अशनादिचतुर्विधमाहारमाहारयितुं वा, बहिर्विहारभूमि विचारभूमि वा गन्तुं, खाध्यायं वा कर्तु, कायोत्सर्ग वा स्थानं वा स्थातुं । अन्येन सत्यापनाऽस्वीकारे आतपोन्मुक्तोपधेर्जलक्लेदनचौरापहरणाप्कायविराधनादयोऽनेके दोषाः। इत्यष्टादशी सामाचारी ॥ अथाभिगृहीतशय्यासनिकत्वाद्यधिकारलक्षणामेकोनविंशी सामाचारीमाह
॥१९७॥ ५३-वर्षावासं पर्यु० न कल्पते निग्रं० वा निम्र वा अनभिगृहीतशय्यासनिकेन (नाभिगृहीतानि शय्यासनानि येन, X स्वार्थे इक्प्रत्ययः) भवितुं, वर्षासु मणिकुहिमेऽपि पीठफलकादिग्रहवतैव भाव्यं साधुना, अन्यथा शीतलायां भुवि
For Private And Personal Use Only