Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्याः व्या०९
॥२०२॥
IT
वासावासं पज्जोसवियाणं निग्गंथाण वा निग्गंधीण वा कप्पइ अण्णारं दिसि वा अणुदिसि वा अवमिज्झिय भत्चपाणं गवेसित्तए। सूत्रं ६१ से किमाह ? भंते !, उस्सणं समया भगवंतो वासासु तवसंपउत्ता भवंति, तवस्सी दुबले किलंते मुच्छिज वा पवडिज वा, तमेव दिसंसामाचार्या वा अणुदिसं वा समणा भगवंतो पडिजागरंति ॥६१॥ (२६)
IS दिग्ज्ञापन___ वासावासं पजोसवियाणं कप्पइ निग्गंधाण वा निग्गंधीण वा गिलाणहेडं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए । अंतराऽवि.
| पूर्वकं | वाचारस्यापि च विलोपक एव । इति पञ्चविंशतितमी सामाचारी॥
गौचर्यादिअथ दिगज्ञापनपूर्वकं गोचरचर्यागमनप्रतिपादिकां षड्विंशतितमी सामाचारीमाह
गमननिरू६१-वर्षावासं पर्युषितानां निर्ग्रन्थानां वा निर्ग्रन्थीनां वा कल्पते अन्यतरां दिशं-पूर्वादिकां अनुदिशं- पिका आग्नेयादिकां विदिशं वा 'अवगृह्य' उद्दिश्य (अमुकां दिशं विदिशं वाऽहं यास्यामीति गुरुभ्योऽन्यसाधुभ्यो वा कथयित्वेत्यर्थः)शषइविंशी भक्तपानं गवेषयितुं।अथ किमाहुरत्र कारणं? तीर्थङ्करादयो भदन्त! इति प्रश्ने गुरुराह-"उस्सणं"ति प्रायःश्रमणा सामाचारी भगवन्तो वर्षासु तपःसम्प्रयुक्ताः (प्रायश्चित्तवहनार्थ संयमार्थ मोहजयार्थ वा षष्ठादितपश्चारिणो) भवन्ति । ततस्ते तपखिनो 'दुर्बला' तपसैव कृशाः, अत एव 'क्लान्ताः' खिन्नाः सन्तो मूर्च्युः प्रपतेयुर्वा, ततस्तामेव दिशमनुदिशं वा वसतिस्थाः श्रमणा भगवन्तः प्रतिजापति' गवेषयन्ति, अकथयित्वा गतांस्तु कुत्र गवेषयेयुः। इति षविंशी सा०।
अथ ग्लानादिकार्ये गमनागमनमर्यादानिरूपिकां सप्तविंशतितमों सामाचारीमाह६२-वर्षावासं पर्यु० कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा ग्लानहेतोः' ग्लानसाराकरणाद्यर्थ, उपलक्षणाद्वर्षा
For Private And Personal Use Only

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435