Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 413
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थ बोधिन्याः व्या०९ ॥२०१॥ हणा, जो न उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसमियवं, से किमाहु ? भंते !, उवसमसारं खु सामण्णं ॥५९॥(२४) । सूत्रं ५९ द्वेषराहित्येन शोभना मतिः सन्मतिः, तत्पूर्व या सम्पृच्छना-सूत्रार्थेषु ग्लानाद्यवस्थायां वा समाधिप्रश्ना, तहहु-* सामाचार्या लेन भवितव्यं । येन सह सञ्जातमासीदधिकरणं, तेन सह रागद्वेषौ परित्यज्य निर्मलेन चेतसा आलापादिकं | कलहायिकार्यमिति भावः। अथैकतरस्य क्षामयतोऽपि नान्यश्चेदुपशाम्यति तदाका गतिरित्याह-य उपशाम्यति तस्यास्ति तानां क्षमाआराधना ज्ञानादीनां, यश्च नोपशाम्यति तस्य नास्त्याराधना, तस्मादात्मनैवोपशमितव्यं । अथ किमाहुः? तत्र पनाविधिकारणं तीर्थकरादयो भदन्ताः इति प्रश्ने गुरुराह-'उपशमसारं' उपशमप्रधानं खलु श्रामण्यं, यद्वा 'खलु'निश्च-| निरूपिका |येन उपशम एव 'सारं' तत्त्वं श्रामण्यस्य, मृगावत्या इव केवलोत्पत्तिहेतुत्वात् ४ । इति चतुर्विंशी सामाचारी ॥ | चतुर्विशी | अन्यदा श्रीमहावीरः, कौशाम्ब्यां समवासरत् । सविमानौ तु चन्द्राकौं, तत्रायातौ विवन्दितुम् ॥१॥ प्रसृतस्तेन सर्वत्र,प्रकाशो दिनवत्तदा। सामाचारी ज्ञात्वाऽस्तसमयं दक्षा,चन्दना खालयं गता ।।२॥ प्रसृतेऽथ तमःस्तोमे,गतयोश्चन्द्रसूर्ययोः। भीताऽगात्सह साध्वीभिः, खोपाश्रयं मृगावती ॥३॥ मृगावत्युईर्यापथं प्रतिक्रम्य, शयनस्था प्रवर्तिनीम् । प्रणम्य क्षामयामास, स्वप्रमादं मुहुर्मुहुः ॥४॥ चन्दनशीतलाभिश्च, वाभिर्वदति चन्दना । तव दाहरणं च भद्रकुलोत्पन्ने !, न युक्तं कर्तुमीदृशम् ॥५॥ साऽप्यूचे नेदृशं भूयः, करिष्येऽहं प्रवर्तिनी! । उक्त्वैवं पादयोस्तस्याः, पतिता शुद्धभावतः॥६॥ निद्राणायां प्रवर्त्तिन्यां, तथैव स्थितया तया । सम्प्राप्त केवलज्ञानं, क्षाम्यन्त्या हि सुभावतः ॥७॥ प्रबुद्धा सर्पवृत्तेन, सर्प ज्ञातवती कथम् । इति ॥२०१॥ प्रश्न सञ्जात-केवलामवगम्य ताम् ॥८॥ चन्दनाऽपि हि क्षाम्यन्ती,सम्प्राप केवलं द्रुतम् । मिथ्यादुष्कृतमेवं हि,देयं न तु कुलालवत्॥९॥ युग्मम्।। | तथाहि-करोति क्षुल्लकः कश्चित् , सच्छिद्रं भाण्डकं मुहुः। वारितस्तु कुलालेन,मिच्छामि दुकडं ददौ॥१०॥कुर्वतः पुनरप्येवं, कुलालेन स शिक्षितः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435