Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषमा. कल्पार्थबोधिनी
॥२०५॥
वतां गुणनिधिर्यो बोधयामासिवडामणिः। नानावाग्जडमुख्यकानपदातीनिजपरानेकागमाल्लक्षणं, जिनवाला
जिनगृहे वासो यतीनामिति । तं त्यक्त्वा गृहमेधिगेहवसतिर्निषणा शिश्रिये, सूरिः श्रीजिनवल्लभोऽभवदसौर प्रशस्तौ विख्यातकीर्तिस्ततः॥८॥” इति शालीभद्रचरित्रे पूर्णभद्रोपाध्यायकृते । “तर्कज्योतिरलतीनिजपरानेकागमाल्लक्षणं, यो वेत्ति स्म सुनिश्चितं सुविहितश्चारित्रचूडामणिः। नानावाग्जडमुख्यकाञ्जनपदाञ्छ्रीचित्रकूटस्थितां, चामुण्डा- सूर्यादयः मपि देवतां गुणनिधियों बोधयामासिवान् ॥९॥” इत्यभयकुमारचरित्रे । “तत्पपूर्वाचलतिग्मरश्मयो, युगप्रधाना* जिनदत्तसूरयः। दिदीपिरे श्रावकलक्षबोधकाः, सुरासुरैः संस्तुतपादपङ्कजाः॥१०॥” इति शब्दप्रभेदवृत्तौ ज्ञान-2 विमलोपाध्यायकृतायाम् । “ये योगिनीभ्यो जगृहे ददौ च, वरान्वरान् जाग्रदनेकविद्यः। पश्चापि पीरान खवशीचकार, युगप्रधानो जिनदत्तसूरिः॥११॥” इति कल्पलतायाम् । “बाल्ये श्रीजिनदत्तसूरिविभुभिर्ये दीक्षिताः शिक्षिताः, दत्वाऽचार्यपदं खयं निजपदे तैरेव संस्थापिताः। ते श्रीमजिनचन्द्रसूरिगुरवोऽपूर्वेन्दुबिम्बोपमा, न ग्रस्तास्तमसा कलङ्कविकलाः क्षोणी बभूवुस्ततः॥१२॥ यैर्वादीन्द्रकरीन्द्रदर्पदलने सिंहैरिव स्फूर्जितं, मोहध्वान्तविना|शने भुवि सदा सूर्यैरिवोजृम्भितम् । भव्यप्राणिसमूहकैरववने चन्द्रेरिवेहोद्गतं, ते श्रीमजिनपत्यभिख्यगुरवो
भूवन् यतीशोत्तमाः॥१३॥” इति शालीभद्रचरित्रे । “यश्चाद्यसंहननकाय इवाधिसेहे, गाढोपसर्गभरमस्पृह एवं देहे । आदाय शोधिमधिपोऽपि च योऽत्र षट्षण-मासान् परं च विकृतिबहुशो मुमोच ॥१४॥” इत्यभयकुमार- ॥२०५॥ चरित्रे । “तदीयपट्टे च जिनेश्वराख्या-चार्या बभूवुर्हतमोहमानाः। सङ्कोभिताशेषकुमार्गसार्था, भवार्तिभीताङ्गयभयप्रदा हि ॥१५॥ तदीयपट्टे च जिनप्रबोधः, सूरीश्वरोऽभूजनितप्रबोधः। जने निरुद्धाखिलमोहयोधः, समग्र
मसा कलङ्कविकलास्वाम्भितम् । भव्यप्राणिसाव्यश्चाद्यसंहननकाय झवाशामुमोच ॥ १४॥” इत्वमाता
For Private And Personal Use Only

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435