Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 417
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir KOT पर्युषणा० कल्पार्थबोधिन्याः व्या०९ ॥२०३॥ करिति, अत्थेगा दुच्चेणं भवग्गहणेणं सिझंति जाव सम्वदुक्खाणमंतं करिति, अत्थेगइआ तच्चेणं भवग्गहणेणं जाव अंतं करिति, सूत्रे सत्तऽट्ठभवग्गहणाई पुण नाइकमंति ॥ ६३ ॥ (२८) ६३-६४ तेणं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहणं समणाणं बहूर्ण समणीणं बहणं साव- I सामाचार्या याणं बहूणं सावियाणं बढणं देवाणं बहुणं देवीणं मझगए चेव एवमाइक्खइ एवं भासद एवं पण्णवेइ एवं परूवेद, पजोसवणाकप्पो कल्पपालन'सिद्धयन्ति' निष्ठितार्था भवन्ति, बुद्ध्यन्ते केवलज्ञानेन, मुच्यन्ते कर्मबन्धनेभ्यः, 'परिनिर्वान्ति' कर्मजनिततापो-फलोपदर्शनं पशमनाच्छीती भवन्ति, सर्वदुःखानां शारीरमानसानामन्तं कुर्वन्ति।सन्त्येके ये उत्तमया तत्पालनया द्विती-II येन भवग्रहणेन सिद्ध्यन्ति यावत्सर्वदुःखानामन्तं कुर्वन्ति।सन्त्येके येमध्यमया तदाराधनया तृतीयेन भवग्रह-प्ररूपितत्वं णेन यावदन्तं कुर्वन्ति । जघन्ययाऽपि तदाराधनया सप्ताष्टौ वा भवग्रहणानि पुनर्नातिकामन्ति । इत्यष्टाविंशी सा०॥ चार्थतोऽस्य न चैतत्वमनीषिकया प्रोच्यते, किन्तु भगवदुपदेशपारतच्येणेत्याह६४-तस्मिन्काले चतुर्थारकप्रान्ते तस्मिन्समये राजगृहसमवसरणावसरे श्रमणो भगवान महावीरो राजगृहे नगरे गुणशिलकाख्ये चैत्ये बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां बहूनां | देवानांबहूनां देवीनांमध्यगत एव, न तु एकान्ते प्रच्छन्नतया, एवं' प्रागुक्तप्रकारेण 'आख्याति' यथोक्तं कथयति, ॥२०३॥ एवं भाषते वचनयोगेन, 'प्रज्ञापयति' कल्पपालनस्य फलं कथयति 'प्ररूपयति' दर्पणवत् श्रोतृहृदये सङ्क्रम| यति (पर्युषणा-वर्षाखेकत्र निवासस्तस्याः कल्पः-समाचारी साधुसाध्वीमाश्रित्य विधि-प्रतिषेधलक्षणानि पञ्चाशता दिनैः कारणे तागपि च For Private And Personal Use Only

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435