Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandar
OXOXOKeXOXOXOXOXOXOXOXOXO
नामं अज्झयणं सभट्ठ सहेउअं सकारणं ससुत्तं सअटुं सउभयं सवागरणं भुजो भुजो उवदंसह त्ति बेमि ॥ ६४ ॥ ग्रं० १२१५
इति पज्जोसवणाकप्पो नाम दसासुअक्वंधस्स अट्ठममज्झयण समत्तं । | करणीयानि सांवत्सरिकप्रतिक्रमणादीनि कर्त्तव्यानि, तदभिधेययोगादध्ययनमपि पर्युषणाकल्पस्तत्)पर्युषणाकल्पनामाध्ययनं 'सार्थ' प्रयोजनसहितं 'सहेतुकं हेतुः-दोषदर्शनं, यथाऽननुपालनेऽमी दोषाः, यद्वा सनिमित्तं, यथा “सवीसइराए मासे विइकते" इत्युक्तेः किं निमित्तं ?, तत्र “पाएणं अगारीणं अगाराई" इत्यादिको हेतुस्तेन सहितं 'सकारणं' कारणं-अपवादः, यथा “अंतरावि य से कप्पइ" इत्यादि, तेन सहितं, तथा ससूत्रं सार्थ सोभयमिति पदत्रयं |प्रतीतं । अथ सार्थत्वं कथमध्ययनस्य ?, नात्र टीकादाविवार्थः पृथक् प्रतिपादितोऽस्तीति चेत्सत्यं, सूत्रस्य | अर्थेनान्तरीयकत्वाददोषः । तथा 'सव्याकरणं' पृष्टार्थकथनसहितम् , ईदृशं पर्युषणाकल्पाध्ययनमर्थतो भूयो
भूय उपदर्शयति, इत्यहं 'ब्रवीमी ति श्रीभद्रबाहुखामी स्खशिष्यान् ब्रूते यन्नेदं खमनीषयैव ब्रवीमि, किन्तु तीर्थ* कृदुपदेशेनेति, अनेन च गुरुपारतव्यमभिहितम् । इति श्रीपर्युषणाकल्पनाम दशाश्रुतस्कन्धस्याष्टमं अध्ययनं समाप्तम् ।
इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य प्रवचनप्रभावकश्रीखरतरगच्छनभोनभोमणि-क्रियोद्धारक-श्रीमन्मोहनमुनीश्वरविनेयानुयोगाचार्य-श्रीमत्केशरमुनिजी-णिवरसंगृहीतायां कल्पार्थबोधिनीनामपर्युषणाकल्पव्याख्यायामष्टाविंशतिसामाचारी
वर्णनात्मकं नवमं व्याख्यानं समाप्तम् । तत्समाप्तौ च समाप्तोऽयं सामाचारीरूपस्तृतीयोऽधिकारः पर्युषणाकल्पसूत्रश्चापि । पं० २१९-२-२ मूलं, ५३६-२-१ वृत्तिः, ४०३-1-४ टि.नं.1, ६-०-५ टि० नं० २, सर्वाण ११६५-२-४ व्या. नवकस्य ७१४९-३-1
OROPORose%eredaarosace
For Private And Personal Use Only

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435