________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पजोसविए भिक्खू इच्छिजा-वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अण्णयरिं वा उचहिं आयावित्तर वा पयावित्तय वा, नो से कप्पइ एगं वा अणेगं वा अपडिण्णबित्ता गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तर बा, असणं वा पाणं वा खाइमं वा साइमं वा आहारितए, बहिया विहारभूमिं वा वियारभूमिं वा, सज्झायं वा करित्तर, काउस्सग्गं वा, ठाणं वा ठा तए । अत्थि य इत्थ केइ अभिसमण्णागए अहासष्णिहिए एगे वा अणेगे वा, कप्पर से एवं वइत्तए 'इमं ता अज्जो ! तुमं मुहुत्तगं जाणेहि जाब ताब अहं गाहावइकुलं मचाए वा पाणाए वा निक्खमित्त वा पविसित्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए,
५२ - वर्षावासं पर्युषितो भिक्षुरिच्छेत् वस्त्रं वा 'पतद्ग्रहं' पात्रं वा कम्बलं वा 'पादप्रोञ्छनं' रजोहरणं वा अन्यतरं बोषधिं 'आतापयितुं सकृदातपे दातुं यद्वा 'प्रतापयितुं' पुनः पुनरातपे दातुं, अनातापिते हि कुत्सा - पनकादिदोषोत्पत्तेः, तदा उपधावातपे दत्ते सति न तस्य साधोः कल्पते एकं वा साधुं 'अनेकान्' वा श्रमणान् 'अप्रतिज्ञाप्य' अकथयित्वा गाथापतिकुलं भक्तार्थं वा पानार्थ वा निष्क्रमितुं वोपाश्रयात्प्रवेष्टुं वा गृहस्थगृहं, यद्वा अशनादिकं चतुर्विधमाहारमाहारयितुं, बहि' बिहार भूमि' जिनसद्मनि यद्वा 'विचारभूमि' स्थण्डिलभूमौ वा, गन्तुमिति शेषः, खाध्यायं वा कर्त्तुं कायोत्सर्ग वा 'स्थानं' ऊर्ध्वस्थानं वीरासनादिना वा स्थातुं । अस्ति चात्र कोऽपि अभिसमन्वागतो 'यथासन्निहितः' समीपवर्ती एकः साधुरनेके वा साधवस्तदा कल्पते तस्यैवं वक्तुं - 'इमं' उपधिं तर्हि हे आर्य ! त्वं 'मुहूर्त्तक' मुहूर्त्तमात्रं यावत् 'जानीहि ' सत्यापयेः तावदहं गाथापतिकुलं भक्तार्थ वा पानार्थे वा निष्क्रमितुं वा प्रवेष्टुं वा, अशनादिकं वा आहारं आहारयितुं, बहिर्विहार भूमिं विचारभूमिं वा गन्तुं, खाध्यायं वा कर्त्तुं कायोत्सर्गे वा स्थानं वा स्थातुं, उद्यमितो भवामीति शेषः । स च समीपवर्ती साधु
For Private And Personal Use Only