Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 402
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir वासावासं पज्जोसविए भिक्खू इच्छिजा अपच्छिममारणंतियसंलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अण| वकंखमाणे विहरित्तए वा, निक्खमित्तए वा पविसित्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए वा, उच्चारं वा पासवणं वा परिट्रावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए । नो से कप्पद अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्ति गणिं गणहरं गणावच्छेययं वा, जं वा पुरओ काउं विहरइ । कप्पइ से आपुच्छि[3]त्ता आयरियं वा उवज्झायं वा थेरं पवित्ति गणिं गणस्त्वत्र-अयमस्य तपसो निस्तारको न वा!, प्रतिचारकादयः सन्ति न वेत्यादिकाः। आचार्यादेरनुज्ञयैव सर्व तपःकर्मादिकमपि विधेयमिति भावः । ५१-वर्षावासं पर्युषितो भिक्षुः इच्छेत् 'अपश्चिमं चरमं यन्मरणं, न पुनः प्रतिक्षणमायुर्दलिकानुभवात्मकमावीचिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममारणान्तिकी, एवंविधा या संलेखना x, तस्या 'जोषणा' सेवना, तया 'जुष्टः' क्षपितदेहः, अत एव प्रत्याख्यातभक्तपानस्तथा | 'पादपोपगतः' कृतपादपोपगमनानशनः सन् कालं जीवितस्य मरणस्य वा 'अनवकाङ्कन्' अनभिलषन् विहर्त्त, यद्वा भक्तादिग्रहणाय निष्क्रमितुंखोपाश्रयात् प्रवेष्टुं वा गृहस्थगृहं, अशनादिचतुर्विधं वा आहारमाहार|यितुं, यद्वा उच्चारं वा प्रस्रवणं वा परिष्ठापयितुं, खाध्यायं वा वाचनापृच्छनादिकं का, (आज्ञाऽपायादिधर्मध्यानविधानादिना जागरण-धर्मजागरिका, तां) धर्मजागरिकां-वा जागरितुं।न तस्य कल्पतेऽनापृच्छ्य आचार्य वा उपाध्यायं वा स्थविरं प्रवर्तकं गणिं गणधरं गणावच्छेदकं वा, यं वा पुरतः कृत्वा विहरति । कल्पते तस्याप्रष्टुं आचार्य वा x संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, देहशोषणार्थ विविधजातितपोविशेष इत्यर्थः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435