________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पज्जोसविए भिक्खू इच्छिजा अपच्छिममारणंतियसंलेहणाजूसणाजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अण| वकंखमाणे विहरित्तए वा, निक्खमित्तए वा पविसित्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए वा, उच्चारं वा पासवणं वा परिट्रावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए । नो से कप्पद अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्ति गणिं गणहरं गणावच्छेययं वा, जं वा पुरओ काउं विहरइ । कप्पइ से आपुच्छि[3]त्ता आयरियं वा उवज्झायं वा थेरं पवित्ति गणिं गणस्त्वत्र-अयमस्य तपसो निस्तारको न वा!, प्रतिचारकादयः सन्ति न वेत्यादिकाः। आचार्यादेरनुज्ञयैव सर्व तपःकर्मादिकमपि विधेयमिति भावः । ५१-वर्षावासं पर्युषितो भिक्षुः इच्छेत् 'अपश्चिमं चरमं यन्मरणं, न पुनः प्रतिक्षणमायुर्दलिकानुभवात्मकमावीचिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममारणान्तिकी, एवंविधा या संलेखना x, तस्या 'जोषणा' सेवना, तया 'जुष्टः' क्षपितदेहः, अत एव प्रत्याख्यातभक्तपानस्तथा | 'पादपोपगतः' कृतपादपोपगमनानशनः सन् कालं जीवितस्य मरणस्य वा 'अनवकाङ्कन्' अनभिलषन् विहर्त्त, यद्वा भक्तादिग्रहणाय निष्क्रमितुंखोपाश्रयात् प्रवेष्टुं वा गृहस्थगृहं, अशनादिचतुर्विधं वा आहारमाहार|यितुं, यद्वा उच्चारं वा प्रस्रवणं वा परिष्ठापयितुं, खाध्यायं वा वाचनापृच्छनादिकं का, (आज्ञाऽपायादिधर्मध्यानविधानादिना जागरण-धर्मजागरिका, तां) धर्मजागरिकां-वा जागरितुं।न तस्य कल्पतेऽनापृच्छ्य आचार्य वा उपाध्यायं वा स्थविरं प्रवर्तकं गणिं गणधरं गणावच्छेदकं वा, यं वा पुरतः कृत्वा विहरति । कल्पते तस्याप्रष्टुं आचार्य वा
x संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, देहशोषणार्थ विविधजातितपोविशेष इत्यर्थः ।
For Private And Personal Use Only