Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिक्खू इच्छिजा अण्णयरिं विगई आहारित्तए,नो से कप्पद अणापुच्छित्ता आयरियं वा जाव गणावच्छेययं या,जं वा पुरओ कट्ठ विहरह। कप्पद से आपुच्छित्ता आयरियं वा जाव आहारित्तए । इच्छामिणं भंते! तुमेहिं अभणुनाए समाणे अन्नयरिं विगई आहारित्तए, तं एवइयं वा एवइखुत्तो वा' । ते य से वियरिजा, एवं से कप्पड अण्णयरिं विगई आहारित्तए, ते य से नो वियरिजा, एवं से नो कप्पइ अण्णयरिं घिगई आहारित्तए । से किमाहु ? भंते !, आयरिया पञ्चवायं जाणंति ॥ ४८ ॥ वासावासं पजोसविए भिक्खू इच्छिजा अण्णवर्षासु ग्रामानुग्रामं हिण्डनम् । ४८-वर्षावासं पर्युषितो भिक्षुर्यदीच्छेदन्यतरां विकृतिमाहारयितुं, तदा न तस्य कल्पते अनापृच्छय आचार्य वा यावद्गणावच्छेदकं वा, यं वा पुरतः कृत्वा विहरति । कल्पते तस्य साधोरापृच्छय आचार्यादिकं यावदाहारयितुम् । कथं प्रष्टव्यमित्याह-'इच्छामि हे भदन्ताः! युष्माभिरभ्यनुज्ञातः सन्नहं अन्यतरां विकृतिमाहारयितुं,तां इयतींप्रमाणेन 'इयत्कृत्वः' इयतो वारान्वा ते चाचार्यादयस्तस्याज्ञां वितरेयुस्तदा तस्य कल्पतेऽन्यतरां विकृति आहारयितुम् । ते च यदि तस्याज्ञां नो वितरेयुस्तदा तस्य न कल्पतेऽन्यतरां विकृतिं आहारयितुम् । अथ किमाहुस्तीर्थङ्करादयोऽत्र कारणं? भदन्ताः!, गुरुः प्राह-आचार्याः प्रत्यपायं| (मोहोद्भवादि, ग्लानत्वादस्य गुणो वा न बेति) जानन्ति। ४९-वर्षावासं पर्युषितो भिक्षुरिच्छेत् अन्यतरां-वातिक-पैत्तिकश्लैष्मिक-सान्निपातिकरोगाणां आतुर-वैद्य-प्रतिचारक-भैषज्यरूपापादचतुष्कां चिकित्सां 'आउट्टित्तए'त्ति कार४ यदुक्तम्-"भिषग्द्रव्याण्युपस्थाता, रोगी पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तचतुर्गुणम् ॥१॥ दक्षो विज्ञातशास्त्रार्थो, दृष्टकर्मा शुचिभिषक् (१) । बहुकल्पं बहुँगुणं, सम्पन्नं योग्यमौषधम् (२)॥२॥ अनुरक्तः शुचिर्दो, बुद्धिमान् प्रतिचारकः (३)। आढ्यो (वैभवशाली) रोगी भिषग्वंश्यो, शायकः सत्त्ववानपि (४) ॥३॥"
For Private And Personal Use Only

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435