________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandit
पर्युषणा० कल्पार्थबोधिन्याः व्या०९
॥१९४॥
वा जाव जं वा पुरओ काउं विहरह-'इच्छामि णं भंते ! तुम्भेहिं अभणुनाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा' । ते य से वियरिजा, एवं से कप्पइ गाहावाकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । ते य से नो ४६-४७ वियरिजा, एवं से नो कप्पड गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । से किमाहु ? भंते !, आयरिया पञ्चवायं
१७ सामाजाणंति ॥४॥ एवं विहारभूमि वा वियारभूमि वा अन्नं वा जं किंचि पओयणं, एवं गामाणुगाम दूइज्जित्तए ॥४७॥ वासावासं पज्जोसविए
. येण च लघुमपि गीतार्थतया प्रदीपकल्पं पुरतः कृत्वा विहरति । कल्पते तस्य-साधोर्वक्ष्यमाणाप्रकारेणाप्रष्टुं आचार्य ||ज्ञां विना वा, यावा वा पुरतः कृत्वा विहरति-'इच्छामि हे भदन्ताः-पूज्याः! युष्माभिरभ्यनुज्ञातः सन् गाथापतिकुलं कार्यजातभक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा । इत्येवमापृष्टाः सन्तस्ते चाचार्यादयस्तस्य साधोयद्याज्ञां वितरेयु- स्थाप्यस्तदैवं सति तस्य कल्पते गाथापतिकुलं भक्तार्थ वा पानार्थ निष्क्रमितुं वा प्रवेष्टुं वा । ते चाचार्यादयो यदिबाकरणम् तस्याज्ञांनो वितरेयुस्तदेवं सति तस्य-साधोर्न कल्पते गाथापतिकुलं भक्तार्थ वा पानार्थ निष्क्रमितुंवा प्रवेष्टुं वा। अथ किमाहुरत्र कारणं तीर्थङ्करादयो भदन्ताः!,गुरुराह-आचार्याः प्रत्यपायं अपायं तत्परिहारं च जानन्ति । |४७-एवमेव 'विहारभूमि' जिनायतनं वा 'विचारभूमि देहचिन्ताद्यर्थ वा, गमनमिति शेषः, अन्यं वा यत्किञ्चित्प्रयोजनं लेपसीवनलिखनादिकं भवेत्तत्सर्वमापृच्छयैव विधेयमिति तत्त्वं, गुरुपारतच्यस्यैव ज्ञानादि- ॥१९४। हेतुत्वात्, एवं ग्रामानुग्रामं 'दुइजित्तए'त्ति हिण्डितुं, भिक्षाद्यर्थ ग्लानादिकारणे वा, अन्यथाऽनुचितमेव * * अनापृच्छ्य गतानां वृष्टि, पतेत्प्रत्पनीका वोपद्रवेयुः, आचार्यादिप्रायोग्यं वा ग्राह्यमभविष्यत्ते चातिशयशालिनस्तत्सर्व विदित्वा तस्मै अदापयिष्यन् , अतस्तान्पृष्ट्वैव गन्तव्यम् ।
XXXX
For Private And Personal Use Only