Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 397
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पार्थ पर्युषणा. *समाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंधीए वा अभि०२ जाणि० पासि० पडि० भवइ, से तं पुष्फसुहुमे ५॥ से किं तं सूत्रं ४५ अंडसुहुमे?, अंडसुदुमे पंचविहे पण्णत्ते, तं जहा-उइंसंडे १, उक्कलियंडे २, पिपीलिअंडे ३, हलिअंडे ४, हल्लोहलिअंडे ५। जे निग्गंथेणी १६ सामाबोधिन्याः वा निग्गंधीए वा जाव पडिलेहियष्वे भवइ,से तं अंडसुहुमे ६॥ से किं तं लेणसुहुमे?, लेणसुहुमे पंचविहे पण्णत्ते,तं जहा-उत्र्तिगलेणे १, चार्या भिगुलेणे २, उजूए ३, तालमूलए४, संबुक्कावट्टे नाम पंचमे, जे छउमत्येणं निग्गंथेण वा निम्गंथीए वा जाणियचे पासियवे पडिलेहियवे x व्या०९ सूक्ष्माष्टके ॥१९३॥ विराध्यते, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा अभीक्ष्णं २ ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च भवति, तदेत-| पुष्पाण्डकत्पुष्पसूक्ष्मम् ५। अथ किं तत् अण्डसूक्ष्म, अण्डसूक्ष्म पञ्चविधं प्रज्ञप्तं, तद्यथा-उद्देशाः-मधुमक्षिकामत्कुणा-| लयन दयस्तेषां अण्डं उइंशाण्डं १, 'उत्कलिका' लूतापुटं (यत्काष्ठादिषु श्वेतवर्ण जालकं बध्यते), तस्याण्डं २, 'पिपीलिकाऽण्डं'T सूक्ष्माणि * कीटिकाऽण्डं ३, 'हलिकाण्ड' गृहकोलिकाण्डं ४, 'हल्लोहलिकाऽण्डं' शरटिकाऽण्डं ५। यच्छद्मस्थेन निर्ग्रन्थेन वा तद्यतनोप|निर्ग्रन्थ्या वा यावत्पतिलेखितव्यं भवति, तदेतदण्डसूक्ष्मम् ६ । अथ किं तल्लयनसूक्ष्मं?, लयनसूक्ष्म पञ्चविधं देशश्च प्रज्ञप्तं । तत्र लयनमाश्रयः सत्त्वानां, यत्र कीटिकाद्यनेके सूक्ष्मजन्तवो वसन्ति । तद्यथा-'उत्तिङ्गाः' भूअ(भुव)का:-गर्दभाकृतयो जीवास्तेषां 'लयनं' भूमावुत्कीर्णगृहं १, 'भृगुः' शुष्कभूराजी२, 'ऋजुकं' सरलं बिलं ३, 'तालमूलकं' तालमूलाकारं-अधः पृथुलमुपरि च सूक्ष्म बिलं ४, 'शम्बूकावत' (शङ्खवदावर्त्तयुतं) भ्रमरगृहं नाम ॥१९३॥ पञ्चमं, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च भवति, तदेतल्लयनसूक्ष्मम् । १-घिरोली-छिपकली-ब्राह्मणी इत्यादिना प्रसिद्धा । २-ककिंडि-काकिडा इति लोके। ३-"जलशोषानन्तरं केदारादिषु स्फुटिता दालि"रिति कल्पलतायाम् । ***6*6XXBXEXEXXX CXOXOXOXOXOXOX For Private And Personal Use Only

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435