Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभि०२ जाणि० पासि० पडिलेहिअव्वे भवइ,सेतं पणगसुहुमे २॥ से किं तं बीअसुहमे?, बीअसुहुमे * पंचविहे पण्णत्ते, तं जहा-किण्हे जाव सुकिल्ले । अत्थि बीअसुहुमे कणियासमाणघण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गथीए वा जाणि० पा० पडि० भवइ, से तं बीअसुहुमे ३॥ से किं तं हरियसुतुमे ?, हरियसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव | सुकिल्ले। अस्थि हरियसुहुमे पुढवीसमाणवण्णए नाम पण्णत्ते, जे निग्गंथेण वा निग्गंधीए वा अभिक्खणं २ जाणिय पासियवे पडिलेहियचे | भवइ, से तं हरियसुहुमे ४॥ से किं तं पुप्फसुहुमे ?, पुप्फसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव सुकिल्ले । अस्थि पुष्फसुहुमे रुक्ख-| प्रायो जायते, यत्र च जायते तव्यसमानवर्ण, नाम प्रसिद्धौ, प्रज्ञप्तं, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा पुनःपुनर्ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च भवति, तदेतत्पनकसूक्ष्मम् २।अथ किं तत् वीजसूक्ष्मं?, बीजसूक्ष्मं पञ्चविध प्रज्ञप्तं, तद्यथा-कृष्णं यावत् शुक्लं । अस्ति बीजसूक्ष्म शाल्यादिवीजानां मुखमूलभाविनी या 'कणिका' नखिका - |'नहीं' इति लोके, तत्समानवर्ण नाम प्रज्ञप्त, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च भवति, तदेतद्वीजसूक्ष्मम् ३ । अथ किं तद्धरितसूक्ष्मं?, हरितसूक्ष्म पञ्चविधं प्रज्ञप्तं, तद्यथा-कृष्णं यावत् शुक्लं । अस्ति हरितसूक्ष्म-नवोद्भिन्नं हरितं, यत्रोद्भिन्नं तत्पृथ्वीसमानवर्ण नाम प्रज्ञप्तं, तच्चाल्पसंहननत्वात् खल्पेनाप्युपमर्दैन विनश्यति, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा अभीक्ष्णं २ ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं
च भवति, तदेतद्धरितसूक्ष्मम् ४ । अथ किं तत्पुष्पसूक्ष्म ?, पुष्पसूक्ष्मं पञ्चविधं प्रज्ञप्त, तद्यथा-कृष्णं यावत् | |शुक्लं । अस्ति पुष्पसूक्ष्मं वटोदुम्बरादीनां तत्तदृक्षसमानवर्ण नाम प्रज्ञप्तं, अतोऽलक्ष्यं भवति, तच्चोच्छ्वासेनापि |
पर्यु.क. ३३
For Private And Personal Use Only

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435