Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 395
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा कल्पार्थ - बोधिन्याः व्या० ९ ॥ १९२॥ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुमं ५, अंडसुडुमं ६, लेणसुडुमं ७, सिणेहसुडुमं ८ ॥ ४४ ॥ से किं तं पाणसुडुमे ?, पाणसुडुमे पंचविहे पण्णत्ते, तं जहा - किण्हे १, नीले २, लोहिए ३, हालिदे ४, सुकिल्ले ५ । अत्थि कुंथु अणुद्धरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंधीण वा नो चक्खुफासं हवमागच्छइ । जा अट्टिया चलमाणा छउमत्थाणं निग्गंथाण वा निग्गंधीण वा चक्खुफासं हवमागच्छइ । जा छडमत्थेणं निग्गंथेण वा निग्गंधी वा अभिक्खणं २ जाणियचा पासियधा पडिलेहियचा हवइ, से तं पाणहुमे १ । से किं तं पणगसुडुमे ?, पणगसुटुमे पंचविहे पण्णत्ते, तं जहा - किण्हे १, नीले २, लोहिए ३, हालिदे ४, सुकिल्ले ५ । अस्थि पणगसुहुमे तद्दवसमाणवण्णे नामं पण्णत्ते, फुल्ली २, 'बीजसूक्ष्मं' सूक्ष्माणि बीजानि ३, 'हरितसूक्ष्मं' सूक्ष्माणि हरितानि ४, 'पुष्पसूक्ष्मं' सूक्ष्माणि पुष्पाणि ५, 'अण्डसूक्ष्मं' सूक्ष्माण्यण्डकानि ६, 'लयनसूक्ष्मं सूक्ष्माणि लयनानि-बिलानि ७, 'स्नेहसूक्ष्मं' सूक्ष्मः स्नेहःअप्कायोऽवश्यायादयः ८ ॥ ४५ - शिष्यः - अथ किं तत्प्राणसूक्ष्मं ?, गुरुराह - प्राणसूक्ष्मं पञ्चविधं प्रज्ञसं, तद्यथाकृष्णं 'नील' हरितवर्ण 'लोहितं' रक्तं 'हारिद्र' पीतं शुक्लं च । तत्रैकैकस्मिन् वर्णेऽनेके भेदा बहुविधाश्च संयोगास्ते सर्वे कृष्णादिपञ्चखेवावतरन्ति । अस्ति कुन्थुरनुद्धरी वेति नाम, यद्वा 'अनुद्धरी' उद्धर्तुमशक्या 'कुन्धुः' इति नाम्नी जन्तुजातिः, या स्थिता अचलन्ती सती छद्मस्थानां निर्ग्रन्थानां वा निर्ग्रन्थीनां वा नो 'चक्षुःस्पर्श' दृष्टिविषयं 'हवं'ति शीघ्रमागच्छति । या चास्थिता चलन्ती सती छद्मस्थानां निर्ग्रन्थानां वा निर्ग्रन्थीनां वा चक्षुः स्पर्श शीघ्रमागच्छति । या छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा 'अभीक्ष्णं २' पुनःपुनर्ज्ञातव्या द्रष्टव्या प्रतिलेखितव्या च भवति, तदेतत्प्राणसूक्ष्मम् १ | अथ किं तत्पनकसूक्ष्मं ?, पनकसूक्ष्मं पञ्चविधं प्रज्ञप्तं, तद्यथाकृष्णं १ नीलं २ लोहितं ३ हारिद्रं ४ शुक्लं ५ । अस्ति पनकसूक्ष्मं -सूक्ष्मा उल्लिः, सा हि प्रावृषि भूमि काष्ठादिषु For Private And Personal Use Only सूत्र ४५ सामाचार्यां सूक्ष्माष्टकनिरूपिका षोडशी सामाचारी, प्राण-पनक सूक्ष्मे तद्यतनाविधिश्च ॥ १९२॥

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435