________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा कल्पार्थ -
बोधिन्याः
व्या० ९
॥ १९२॥
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुमं ५, अंडसुडुमं ६, लेणसुडुमं ७, सिणेहसुडुमं ८ ॥ ४४ ॥ से किं तं पाणसुडुमे ?, पाणसुडुमे पंचविहे पण्णत्ते, तं जहा - किण्हे १, नीले २, लोहिए ३, हालिदे ४, सुकिल्ले ५ । अत्थि कुंथु अणुद्धरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंधीण वा नो चक्खुफासं हवमागच्छइ । जा अट्टिया चलमाणा छउमत्थाणं निग्गंथाण वा निग्गंधीण वा चक्खुफासं हवमागच्छइ । जा छडमत्थेणं निग्गंथेण वा निग्गंधी वा अभिक्खणं २ जाणियचा पासियधा पडिलेहियचा हवइ, से तं पाणहुमे १ । से किं तं पणगसुडुमे ?, पणगसुटुमे पंचविहे पण्णत्ते, तं जहा - किण्हे १, नीले २, लोहिए ३, हालिदे ४, सुकिल्ले ५ । अस्थि पणगसुहुमे तद्दवसमाणवण्णे नामं पण्णत्ते, फुल्ली २, 'बीजसूक्ष्मं' सूक्ष्माणि बीजानि ३, 'हरितसूक्ष्मं' सूक्ष्माणि हरितानि ४, 'पुष्पसूक्ष्मं' सूक्ष्माणि पुष्पाणि ५, 'अण्डसूक्ष्मं' सूक्ष्माण्यण्डकानि ६, 'लयनसूक्ष्मं सूक्ष्माणि लयनानि-बिलानि ७, 'स्नेहसूक्ष्मं' सूक्ष्मः स्नेहःअप्कायोऽवश्यायादयः ८ ॥ ४५ - शिष्यः - अथ किं तत्प्राणसूक्ष्मं ?, गुरुराह - प्राणसूक्ष्मं पञ्चविधं प्रज्ञसं, तद्यथाकृष्णं 'नील' हरितवर्ण 'लोहितं' रक्तं 'हारिद्र' पीतं शुक्लं च । तत्रैकैकस्मिन् वर्णेऽनेके भेदा बहुविधाश्च संयोगास्ते सर्वे कृष्णादिपञ्चखेवावतरन्ति । अस्ति कुन्थुरनुद्धरी वेति नाम, यद्वा 'अनुद्धरी' उद्धर्तुमशक्या 'कुन्धुः' इति नाम्नी जन्तुजातिः, या स्थिता अचलन्ती सती छद्मस्थानां निर्ग्रन्थानां वा निर्ग्रन्थीनां वा नो 'चक्षुःस्पर्श' दृष्टिविषयं 'हवं'ति शीघ्रमागच्छति । या चास्थिता चलन्ती सती छद्मस्थानां निर्ग्रन्थानां वा निर्ग्रन्थीनां वा चक्षुः स्पर्श शीघ्रमागच्छति । या छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा 'अभीक्ष्णं २' पुनःपुनर्ज्ञातव्या द्रष्टव्या प्रतिलेखितव्या च भवति, तदेतत्प्राणसूक्ष्मम् १ | अथ किं तत्पनकसूक्ष्मं ?, पनकसूक्ष्मं पञ्चविधं प्रज्ञप्तं, तद्यथाकृष्णं १ नीलं २ लोहितं ३ हारिद्रं ४ शुक्लं ५ । अस्ति पनकसूक्ष्मं -सूक्ष्मा उल्लिः, सा हि प्रावृषि भूमि काष्ठादिषु
For Private And Personal Use Only
सूत्र ४५ सामाचार्यां
सूक्ष्माष्टकनिरूपिका
षोडशी
सामाचारी,
प्राण-पनक
सूक्ष्मे तद्यतनाविधिश्च
॥ १९२॥