Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्र ५० १७ सामाचार्या गुर्वाज्ञां विनातपःकरणादेरपि निषेधः
पर्युषणा०डिकिय आत्तिएतं चेव साभाणिया
यरिं तेइच्छियं आउट्टित्तए, तं चेव सवं भाणियच्वं ॥४९॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरं ओरालं कल्लाणं सिर्व धणं कल्पार्थ
| मंगलं सस्सिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्ति बोधिन्याः
allगणि गणहरं गणावच्छेययं वा, जं वा पुरओ काउं विहरइ । कप्पड से आपुच्छि[]त्ता आयरियं वा उवज्झायं वा थेरं वा पविर्ति गणि व्या०९
गणहरं गणावच्छेययं वा, जं वा पुरओ काउं विहरद-'इच्छामिणं भंते ! तुमहिं अभणुनाए समाणे अण्णयरं ओरालं कल्लाणं सिवं धणं
मंगलं सस्सिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ता णं बिहरित्तए, तं एवइयं वा एवइखुत्तो वा' । ते य से वियरिजा, एवं से कप्पड ॥१९५॥
अण्णयरं ओरा० विहरित्तए,ते य से नो विय०,एवं से नो कप्पइ अण्णयरं ओरा०विहरित्तए । से किमाहु ? भंते !, आयरिया पच्च० ॥५०॥ यितुं, तदेव पूर्वोक्तं-न कल्पतेऽनापृच्छ्याचार्यादिकमित्यादि सर्व भणितव्यम् । ५०-वर्षावासं पर्युषितो भिक्षुः इच्छेदन्यतरं 'उदारं' प्रशस्तं कल्याणं शिवं धन्यं माङ्गल्यं सश्रीकं 'महानुभावं' महाप्रभावंतपःकर्म 'उपसम्पद्य आदृत्य विहां, न तस्य कल्पतेऽनापृच्छ्य आचार्य वा उपाध्यायं वा स्थविरं प्रवर्तकं गणिं गणधरं गणावच्छेदकं वा, यं वा पुरतः कृत्वा विहरति । कल्पते तस्य साधोराप्रष्टुं आचार्य वा उपाध्यायं वा स्थविरं वा प्रवर्तकं गणिं गणधरं गणावच्छेदकं वा, यं वा पुरतः कृत्वा विहरति-'इच्छामि भदन्ताः! युष्माभिरभ्यनुज्ञातः सन्नहं अन्यतरमुदारं कल्याणं शिवं धन्यं माङ्गल्यं सश्रीकं महानुभावं तपःकर्म उपसम्पद्य विहर्नु, तच्चैतावत्प्रमाणं एतावद्वारं वा' । ते चाचार्यादयस्तस्याज्ञां वितरेयुः, एवं सति कल्पते तस्यान्यतरमुदारं यावत्तपःकर्म उपसम्पद्य विहां, ते चाचार्यादयस्तस्याज्ञां नो वितरेयुः, एवं सति तस्य न कल्पतेऽन्यतरमुदारं यावत्तपःकर्म उपसम्पद्य विहर्नु । अथ किमाहुरत्र कारणं? तीर्थङ्करादयो भदन्ताः!, उच्यते-आचार्याः प्रत्यपायं जानन्ति, प्रत्यपाया
॥१९५॥
For Private And Personal Use Only

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435