Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 353
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पर्युषणा. तेषामेव श्रीमदभयदेवसूरीणामुपसम्पदं गृहीत्वा तान्सद्गुरुत्वेन खीकर्तारः* श्रीजिनवल्लभसूरयः, यैश्चित्रकूटे स्थविरावकल्पार्थ चण्डिका प्रतिबोध्याऽहिंसाधर्मानुरागिणी कृता चैत्यवासिप्रथितानामकल्याणकवादादिभगवत्सिद्धान्तोत्तीर्ण-ल्यामभयबोधिन्याः मन्तव्यानां चागमयुक्त्या समूलमुन्मूलनं विहितं । तत्पदृपूर्वाचलभास्करा अम्बिकाप्रदत्तयुगप्रधानपदविभू- देवसरिशिव्या०८||षितास्त्रिंशत्सहस्राधिकलक्षनूतनश्राद्धप्रतियोधकाश्चतुष्पष्टियोगिनी-द्विपञ्चाशबीर-पञ्चनद्यधिष्ठायकाद्यनेकदेव-16ष्यादयोऽक देवीसंसेवितपादपद्माः श्रीमज्जिनदत्तसूरयः। तत्पप्रकाशनसहस्रकिरणाः खोडियाक्षेत्रपालसंसेवितचरणाःXल्याणकवा॥१७१॥ नरमणिमण्डितभालस्थलाः श्रीजिनचन्द्रसरयः । लक्षार्द्धनूतनश्राद्धविधायकाश्चैत्यवन्दनकुलकवृत्त्याद्यनेकग्रन्थ-IX दिमतोन्मूनिर्मातारः श्रीजिनकुशलसूरयः । संवन्नन्दवेदरसंशशंधर(१६४९)मितेन्दे यवनसम्राडकब्बरमुपदिश्याषाढीयाष्टा- लकजिनx “लोकार्यकूर्चपुरगच्छमहाधनोत्थ-मुक्ताफलोज्वलजिनेश्वरसूरिशिष्यः" इति चित्रकूटीयमहावीरप्रशस्तिरित्य वल्लभसूरि"प्राप्तः प्रथा भुवि गणिर्जिनबल्लभोऽत्र, तस्योपसम्पदमवाप्य ततः श्रुतं च ॥१॥" । पराभिधानायामष्टसप्ततिकायाम् । प्रभृतयः * "के वा सहरवोऽत्र चारुचरणाः श्रीसुश्रुता विश्रुताः?" इत्येतत्प्रश्नस्योत्तरे "श्रीमदभयदेवाचार्याः" इति जैनश्रेयस्करमण्डलमहेशानाद्वारा-1X मुद्भिते सटीकस्तोत्ररवाकरद्वितीयविभागस्थे प्रभोत्तरेकषष्टिशतके । यच्चोक्तं तत्रैव "ब्रूहि श्रीजिनवल्लभ ! स्तुतिपदं कीदग्विधाः! के सताम्?" इति प्रश्न-10 खोत्तरे "महुरवो जिनेश्वरसूरयः" इति, तथा अष्टसप्ततिकायां "जिनेश्वरसूरिशिष्यः" इति च, तत्तु खं गाईस्थ्यात्समुदत्य धर्मबोधं ज्ञानादिगुणोत्कर्ष च Xmare Pl॥१७१॥ सम्मापकत्वादुपकार संसरनित्यवासित्वगुरुत्वमधिकृत्यैवोक्तं तेभ्यः सतां स्तुतिपदत्वं, न खुपसम्पनोपसम्पदत्वेऽपि सद्गुरुत्वं, तच्च युक्तमेव, यतो नाभूस्तेऽद्य-10 कालीनमनुजा इव कृतोपकारिण उपकारस्यास्मर्तारः कृतमाः, किन्तु कृतज्ञाः शिष्टाच, यदवोचुः श्रीमन्मलयगिरयः स्वयं षडशीतिवृत्तिप्रारम्भे "नचायमाचार्यों न शिष्टः" इति, तथा "शिष्टश्चायमप्याचार्यः" इति तस्यैवान्यवृत्तौ हरिभद्रसूरयः । शिष्टानां स्वेषैव प्रणालिका-यत्कल्पान्तेऽप्यविस्मरणं कृतोपकारस्मरणस्येति । Ko For Private And Personal Use Only

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435