Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 365
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा | "दक्खिणवुड्डी दुपयाउ, अंगुलाणं तु होइ नायवा । उत्तरअयणा हाणी, कायबा चउहिं पायाहिं ॥ ३७१॥ सूत्र कल्पार्थवृत्तिः-दक्षिणायने 'द्विपादः' पादद्वयस्योपर्यङ्गुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्म्यः पादेभ्यः सकाशादङ्गलानां पर्युषणाबोधिन्याः हानिः॥ ३७१॥ तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तं निरूपयति सामाचार्या व्या०९ सावणबहुलपडिवए, दुपया पुण पोरिसी धुवं होइ । चत्तारि अंगुलाई, मासेणं वड्डए तत्तो ॥ ३७२ ॥ | "आसाढे XT एक्कत्तीसइ भागा, तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे वुड्डी, जाव उ चत्तारि उ पयाई ॥ ३७३ ॥ मासे दुप॥१७७॥ ___ वृत्तिः-युगस्य प्रथमे संवत्सरे श्रावणमासि बहुलपक्षे प्रतिपदि पौरुषी 'द्विपदा' पदद्वयप्रमाणा ध्रुवराशिर्भवति, ततस्तस्याः * या" इत्याप्रतिपद आरभ्य प्रतितिथिक्रमेण तावद्वर्द्धते यावन्मासेन' सार्द्धत्रिंशदहोरात्रप्रमाणेन, चन्द्रमासापेक्षया एकत्रिंशता तिथि दिसूर्यचाभिरित्यर्थः, चत्वार्यङ्गुलानि वर्द्धन्ते । कथमेतदवसीयते ? यथा मासेन-सार्द्धत्रिंशदहोरात्रप्रमाणेन, एकत्रिंशत्तिथ्यात्मकेन ?, ISI रेऽधिकअत आह-'एक्कत्तीसे' इत्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षि मासागणणायने वृद्धिः परिपूर्णानि चत्वारि पदानि, ततो 'मासेन' सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्युक्तम् | नभ्रमोन्मू॥ ३७२-७३ ॥ तदेवमुक्ता वृद्धिः, सम्प्रति हानिमाह-उत्तरअयणे हाणी, चउहिं पायाहिं जाव दो पाया। x वृत्तिः-युगस्य प्रथमे संवत्सरे उत्तरायणे माघमासे बहुलपक्षे सप्तम्या आरभ्य चतुर्यः पादेभ्यः सकाशात्प्रतितिथि एकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते द्वौ पादौ पौरुषीति । एष प्रथमसंवत्सरगतो विधिः, द्वितीये संवत्सरे श्रावणे मासि बहुलपक्षे त्रयोदशीमादौ कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः । तृतीये संवत्सरे लनम् ॥१७७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435