Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्थभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा ओसेइमं वा संसेइमं वा चाउलोदगं वा [२] । वासावासं पज्जोसविस्स छुट्टत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा-तिलोदगं वा तुसोदगं वा जवोदगं वा [३] । वासावासं पज्जोसविअस्स अट्टमभत्तिअस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं जहा आयामं वा सोवीरं वा सुद्धवियर्ड वा [४] । वक्ष्यमाणानि नव, पानकानि प्रतिग्रहीतुं [१] । वर्षावासं पर्युषितस्य चतुर्थभक्तिकस्य भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं तद्यथा - 'उत्स्वेदिमं' पिष्टजलं पिष्टभृतहस्तादिधावनजलं वा, संखेदिमं संसेकिमं वा, यत्पर्णाद्युत्काल्य शीतोदकेन सिच्यते, 'चाउलोदकं' तण्डुलधावनजलं वा [२] । वर्षावासं पर्युषितस्य षष्ठभक्तिकस्य भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं तद्यथा-'तिलोदकं' महाराष्ट्रादिषु लभ्यं निस्त्वचिततिलधावनजलं, यद्वा 'तुषोदकं' व्रीह्यादितुषधावनजलं, यद्वा 'यवोदकं' यवधावनं वा [ ३ ] । वर्षावासं पर्युषितस्याष्टमभक्तिकस्य भिक्षोः कल्पन्ते त्रीणि पानकानि x प्रतिग्रहीतुं, तद्यथा - अयामं-अवश्रावणं, सौवीरं काञ्जिकं, वियर्ड वा " [ श्रु० २ अ० उ०७] "अंबपाणगं वा अंबाडगपाणगं वा कविट्टपा० माउलिंगपा० मुद्दियापा० दाडिमपा० खजूरपा० नालियरपा० करीरपा० कोलपा० आमलपा० चिंचापा०" [ श्रु० २ अ० उ० ८ ] एतेषूत्स्वेदिमादिकानि नव त्वन्त्र व्याख्यास्यन्त एव, शेषाणामर्थः प्रतीत एव, नवरं "अंबाडगपाणगं" अम्बाडिकायाः क्लेदनजलं, एवं "मुद्दिया" द्राक्षा, कोलानि बदराणि, चिञ्चा-आम्लिका इति ।
x ननु प्रत्याख्यातचतुर्थादिभक्तिकेनैकाशनेन वा भुक्त्वोत्थितानन्तर मप्युत्स्वेदिमादिकानि अशनायाहारमिश्रितानि पानकानि कथं पातव्यानि भवेयुरिति चेत् ?, न, पानकस्य पडागाराणां तत्र गृहीतत्वात् । त्रिविधाहारप्रत्याख्यान एव तेषां ग्रहणार्हत्वमुक्तं शास्त्रकारैः, यदुक्तं - " x x जइ पुणो कुणइ । पोरिसि पुरिमेगासण - अभतट्टे तिविह आहारे ॥ १५० ॥ तो पाणगमुद्दिसिडं, लेवाडेणेव -
For Private And Personal Use Only

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435