________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
पर्युषणा० कल्पार्थबोधिन्याः व्या० ९ ॥१८४॥
******OXXX
कप्पड दुचं पि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥२१॥ वासावासं पजो० छट्टभत्तियस्स भिक्खुस्स
सूत्राणि *कप्पंति दो गोअरकाला, गाहावकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २२॥ वासावासं पज्जो० अट्टमभत्तियस्स २१-२४
भिक्खुस्स कप्पंति तओ गोअरकाला, गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २३ ॥ वासावासं पजो० सामाचार्या विगिट्टभत्तिअस्स भिक्खुस्स कप्पंति सच्चे वि गोअरकाला, गाहावइकुलं भत्ताए वा पाणाए वा निक्वमित्तए वा पविसित्तए वा ॥२४॥(८)* । वासावासं पजोसवियस्स निच्चभत्तिअस्स भिक्खुस्स कप्पंति सवाई पाणगाई पडिगाहित्तए [१] । वासावासं पज्जोसविअस्स चउ
नित्यभक्ति'सम्प्रमृज्य' वस्त्रखण्डेन लूषयित्वा स च यदि 'संस्तरेत्' निर्वहेत्तदा कल्पते तस्मिन् दिने तेनैव 'भक्तार्थेन
*कादेर्गोचरभोजनेन 'पर्युषितुं स्थातुं । अथ च यदि न संस्तरेत्तर्हि निश्चयेन तस्य-एकान्तरितोपवासकारिणः साधोः कल्पते
चोकालद्वितीयमपि वारं गाथापतिकुलं-गृहस्थगृहं भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा । २२-वर्षावासं
नियमनपर्युषितस्य षष्ठभक्तिकस्य भिक्षोः कल्पेते द्वौ गोचरकालौ, अर्थाद्वारद्वयं गाथापतिकुलं भक्तार्थ वा पानार्थ वा
रूपाष्टमी निष्क्रमितुं वा प्रवेष्टुं वा कल्पते । २३-वर्षावासं पर्युषितस्याष्टमभक्तिकस्य भिक्षोः कल्पन्ते त्रयो गोचरकालाः,
सामाचारी त्रिवेलं गाथापतिकुलं भक्तार्थ वा पानार्थ वा निष्क्रमितुंवा प्रवेष्टुं वा । २४-वर्षावासं पर्युषितस्य 'विकृष्टभक्तिकस्य अष्टमादुपरितपःकारिणो भिक्षोः कल्पन्ते सर्वेऽपि गोचरकालाः, यदैवाहारेच्छा भवेत्तदैव गाथापतिकुलं भक्तार्थ ॥१८४॥ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा कल्पते । इत्यष्टमी सामाचारी ॥ अथ नवमीं पानकग्रहणसामाचारी प्राह
२५-वर्षावासं पर्युषितस्य नित्यभक्तिकस्य भिक्षोः कल्पन्ते 'सर्वाणि' x आचाराङ्गोक्तान्येकविंशतिरत्र वा ___ x इमानि तानि-"उस्सेइमं वा संसेइमं वा चाउलोदगं वा xx तिलोदगं वा तुसोद्गं वा जवोदगं वा आयामं वा सोवीरं वा सुद्ध
For Private And Personal Use Only