Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा
कल्पार्थ
बोधिन्याः
व्या० ९
॥ १८७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पज्जो० संखाद्द्त्तियस्स भिक्खुस्स कप्पंति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स अहवा चत्तारि भोअणस्स * सूत्रं २६ पंच पाणगस्स अहवा पंच भोअणस्स चत्तारि पाणगस्स । तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिआ सिया, कप्पर से तद्दिवसं तेणेव भत्तट्टेणं पज्जोसवित्तए, नो से कप्पर दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तर वा ॥ २६ ॥ (१०) |
अथ दत्तिसङ्ख्यारूपां दशमीं सामाचारीं प्राह
२६-वर्षावासं पर्युषितस्य ‘सङ्ख्यादत्तिकस्य' दत्तिसङ्ख्याकारिणो भिक्षोः कल्पन्ते पञ्च दत्तयो भोजनस्य प्रतिग्रहीतुं पञ्च पानकस्य, अथवा चतस्रो भोजनस्य पञ्च पानकस्य, अथवा पञ्च भोजनस्य चतस्रः पानकस्य । अत्र पञ्चादिकमुपलक्षणं, तेन यथाऽभिग्रहं न्यूनाऽधिका वा वाच्या । तत्र एका दत्तिर्लवणास्वादनमात्रमपि प्रतिगृहीता स्यात्, लवणं किल स्तोकमेव दीयते, तावन्मात्रेऽपि भक्तादौ गृहीते एका दत्तिर्भवतीति भावः । कल्पते तस्य तस्मिन्दिने तेनैव 'भक्तार्थेन' भोजनेन 'पर्युषितुं' स्थातुं न तस्य कल्पते द्वितीयमपि वारं 'गाथापतिकुलं' गृहस्थगृहं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, अवशिष्टा दत्तयः पानकस्य भोजने पढमस्स निट्ठवणा, एते दोवि कोणा एगट्ठा मिलिता । अट्ठमादिसु दुहतो कोडिसहितं, जो चरिमदिवसो तस्स वि एगा | कोडी | एवं आयंबिल निधीतियएगासणा एगड्डाणगाणि वि । अथवा इमो अण्णो विही- अभत्तट्टं कतं आयंबिलेण पारितं, पुण| रवि अभत्तङ्कं करेति आयंबिलं च । एवं एगासणादीहि वि संजोगो कातबो, णिबीतिगादिसु सबेसु सरिसेसु विसरिसेसु य" इत्यलम् । प्रथमस्य निष्ठापना, एतौ द्वावपि कोणावेकत्र मिलितौ । अष्टमादिषु द्विधातः कोटिसहितं यश्चरमदिवसस्तस्याप्येका कोटी, एवमाचाम्लनिर्विकृति कैकासनै कस्थानान्यपि । अथवाऽयमन्यो विधिः- अभक्तार्थः कृत आचाम्लेन पारयति, पुनरप्यभक्तार्थं करोति आचाम्लं च । एवं एकासनादिभिरपि संयोगः कर्तव्यः, निर्विकृतिकादिषु सर्वेषु सदृशेषु विसदृशेषु च ।
For Private And Personal Use Only
सामाचार्यां दत्त
सङ्ख्या
निरूपिका
दशमी
सामाचारी
॥ १८७ ॥

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435