Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा
सूत्रे
कल्पार्थ
बोधिन्याः व्या०९ ॥१८३॥
वासावासं पजो० अत्थिणं थेराणं तहप्पगाराई कुलाई कडाइं पत्तियाई थिजाई वेसासियाई सम्मयाई बहुमयाई अणुमयाई भवंति, तत्थ से नो कप्पर अदक्खु वइत्तए-'अस्थि ते आउसो! इमं वा इमं वा?' ।से किमाहुभंते !, सट्ठी गिही गिण्हर वा, तेणियं पिकुजा(७) या
१८-१९ दद्या इति व्याख्येयम् । एवं गृहस्थेनोक्ते सति तस्य साधोः कल्पते प्रतिग्रहीतुं, परं न तस्य कल्पते ग्लाननिश्रया
सामाचार्या गृद्धितः स्वयं प्रतिग्रहीतुं, ग्लानार्थमानितं मण्डल्यां नानेयमिति भावः । इति षष्ठी सामाचारी ॥
विकृत्यादे___ अथ वक्ष्यमाणेषु कुलेष्वदृष्टं वस्तु न याचनीयमित्यर्थनिरूपिकां सप्तमी सामाचारी प्राह
|ग्लाननाम्ना १९-वर्षावासं पर्युषितानां अस्त्येतत्, “णं" इति वाक्यालङ्कारे, स्थविराणां तथाप्रकाराणि अजुगुप्सितानि
स्वयमग्रहण 'कुलानि' गृहस्थगृहाणि, भवन्तीति क्रियाऽत्र योज्या, यानि कुलानि 'कृतानि' तैरन्यैर्वा श्रावकीकृतानि 'प्रत्य
भक्तिमद्गृहे
|ऽदृष्टवस्त्वयितानि' प्रीतिकराणि 'स्थैर्याणि' प्रीती दाने वा स्थिरतायुतानि 'वैश्वासिकानि' ध्रुवं लप्स्येऽहममुकं वस्तु तत्रेतिया विश्वासयुतानि 'सम्मतानि' येषां साधुप्रवेशः सम्मतो भवति, तानि। 'बहुमतानि' बहवोऽपि साधवः सम्मता x येषां, यद्वा बहूनां गृहमनुजानां साधवः सम्मता येषु कुलेषु, तानि । 'अनुमतानि' दातुमनुज्ञातानि, यद्वा 'अणुः क्षुल्लकोऽपि मतो येषु, सर्वसाधुसाधारणत्वात् , न तु मुखं दृष्ट्वा तिलकं कुर्वन्ति, ईदृशानि कुलानि भवन्ति, 'तत्र' तेषु कुलेषु तस्य साधोर्न कल्पते याच्यं वस्तु अदृष्ट्वा वदितुं, यथाऽस्ति ते गृहे हे आयुष्मन् ! इदं वा इदं वा ?
॥१८३॥ तत् किमाहुर्भदन्ताः ! इति शिष्यप्रश्ने गुरुराह-श्रद्धी' श्रद्धावान् गृही गृहीत मूल्येन, मूल्येनाप्यप्राप्ये वस्तुनि स्तैन्यमपि कुर्यात्, श्रद्धातिशयत्वात् । कृपणगेहे तु अदृष्ट्वाऽपि याचने न दोषः । इति सप्तमी सामाचारी ।।
For Private And Personal Use Only

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435