Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 369
________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir a* * * * * पर्युषणा इत्यादिर्जलप्यते। किञ्च-सर्वाग्रेण तु वर्षे षण्णां दिवसानां हानिरेवोपलभ्यते, ततः कथं “सोलसण्हं दिवसाणं” इत्यादिजल्पनमुचितं भवेत् ? सूत्रं ८ कल्पार्थ । अन्यच्च यद्यपि निश्चयनयमपेक्ष्य सर्वेऽपि पक्षाः पादोनपञ्चदशदिनप्रमाणा एव भवन्ति, न तु परिपूर्णाः पञ्चदशदिनप्रमाणाः, तथापि | बाधिन्याव्यवहारनयमपेक्ष्य "एगमेगस्स णं भंते ! पक्खस्स कइ दिवसा पण्णत्ता, गोयमा! पण्णरस दिवसा पण्णत्ता" इति जम्बू सामाचार्या व्या०९ द्वीपप्रज्ञप्त्यादिशास्त्रप्रमाणात्सर्वत्राप्यागमे यथा पञ्चदशदिनात्मका एव सर्वे पक्षाः प्रोक्ता न तथा सर्वेऽपि वर्षा द्वादशमास-चतुर्विंशति तिथिवत्पपक्षात्मका एव भवन्तीति काप्यागमे केनापि दृष्टं श्रुतं वा। किश्व-यथा तिथीनां हानिर्वृद्धिश्च द्वेऽपि भवन्त्यो दृश्येते, न तथा मासाना॥१७९॥ क्षादीनां | मेकस्मिन्वर्षे वृद्धिरन्यस्मिन्नेव च वर्षे हानिः केनापि दृष्टा श्रुता वा । हानिवृद्ध्य___ अपि च-"तेरस य चंदमासा, ए[वा]सो अभिवडिओउ नायबो” इति ज्योतिष्करण्डके, तथा "अभिवडियसंवच्छरस्स छवी-II भावा"त्प साई पवाई" इति चन्द्र-सूर्य-जम्बूद्वीपप्रज्ञप्तिषु, तथा "पंचसंवच्छरिए जुगे बासट्ठि पुण्णिमाओ बावढि अमावासाओ पण्णत्ताओ" ण्णरसण्हं A इति चतुर्थांगे, इत्यायनल्पैः शास्त्रप्रमाणैर्यथा द्वादशमासात्मकाचन्द्रवर्षाद्भिन्नस्य त्रयोदशमासात्मकस्याभिवतिवर्षस्य निरूपणमुपलभ्यते दिवसाणं" XIन तथैकादशमासात्मकस्य वर्षस्योपलभ्यते काप्यागमे । किश्च-यद्यधिकमासोऽप्रमाण एव भवतां ? तदा कथं प्रथमं शुद्धभाद्रपदं विहाय इत्यादिकद्वितीयेऽधिकभाद्रपदे पर्युषणापर्वाराधन विधीयते भवता । स्यैव जल्प। न च वाच्यं प्रथमो मासोऽधिक इति, युक्त्या शास्त्रप्रमाणेनापि च बाधितत्वात् । नहि भाद्रविकैर्विनाऽन्येन केनापि प्रथममेव पुत्रं नीयत्वम् | शिष्यं वाऽधिकत्वेन जल्पितुं शक्यते, ततः कथं प्रथमो मासोऽधिक इति केनापि सकर्णेन जल्पितुं शक्यते ?, न कथमपि । न चैतदना-1 ॥१७९॥ गमिकं, यतः-"अइरित्त अहिगमासा” इति दशवकालिकनियुक्तिवृत्तौ “अतिरिक्ता-उचितकालात्समधिका अधिकमासकाः XXXXXXXXXXXax * * * * For Private And Personal use only

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435