Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०x __ अपि च "चतुर्मासप्रमाणस्य वर्षाकालस्य” इति समवायाङ्गवृत्तिवाक्यास्पष्टं प्रतीयते यत्समवायाङ्गपाठश्चतुर्मासप्रमाणवर्षाकालाश्रित कल्पार्थ- एव, न तु पश्चमासिकवर्षाकालाश्रितः । तथा च पञ्चमासिके वर्षाकाले तत्पाठस्य पुरस्करणं न कथमपि युक्तियुक्तं । यत्तु कश्चिद भिवर्द्धिते वर्षे बोधिन्याः |विंशत्या दिनैः सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टाया गृहिज्ञातपर्युषणायाः करणे पर्वणोऽनयत्यं प्रलपन् “तत्थ णं बहवे भवणवइ-वाणव्या०९/*मंतर-जोइसिअन्वेमाणिआ देवा चाउम्मासिअपाडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मण-निक्खमण-नाणुप्पत्ति॥१७६॥
परिनिवाणमाइएसु अ देवकज्जेसु० xx अट्टाहियरूवाओ महामहिमाओ करेमाणा पालेमाणा विहरंति" इति जीवाभिगमोक्तामष्टाहिका देवादयः क कुर्युरिति धामवलम्बते तदतीवासङ्गतं, यतो न ते देवादय एवंविधा अविबुधाः, ये कस्मिन् वर्षे कतिभिर्दिनै|रष्टाहिका विधेयेतिमात्रस्यापि ज्ञातारो न भवेयुः, यदि चैवमपि ते देवादयः सन्दिग्धा भवेयुस्तदा द्वादशत्रयोदशमासात्मकेष्वब्देषु त्वशक्यैवासन्दिग्धता तेषां, ततोऽयुक्तेयमाश्नका, ते तु संविज्ञाः सन्तः स्वत एव यथायोग्यमवसरे विदधति । ___न चात्र "जइ फुल्ला कणियारया, चूअग! अहिमासयम्मि घुट्ठम्मि । तुह न खमं फुल्लेउ, जइ पच्चंता करिति डमराई ॥१॥” इत्यावश्यकनियुक्तिगाथायाः पुरस्करणं युक्तियुक्तं, यतोऽयं दृष्टान्त औपदेशिकतया विन्यस्तो नियुक्तिकारैः, न पुनः सैद्धान्तिकमन्तव्यतया। चेदेष दृष्टान्तः सैद्धान्तिकमन्तव्यतयैव विन्यस्त इति स्वीक्रियते तर्हि "दीहरफणिंदनाले, महिहरकेसरदिसामहदलिल्ले । ओपियइ कालभमरो, जणमयरंदं पुहवीपउमे ॥१॥” इत्येतद्वैराग्यशतकगाथाप्रामाण्यात्सहस्रनागशीर्षप्रतिष्ठितत्वं पृथिव्याः |स्वीकार्य स्यात्तव । किञ्च-भो भाद्रविक! त्वयाऽन्यैश्चापि त्वत्सुहृदैः किं न भक्षितानि कदाऽपि प्रथमेषु चैत्र-वैशाखादिषु पकान्यपक्कानि *वाऽऽम्रफलानि ?, येनैवं स्वपहिलत्वं प्रकटयन्नुपहास्यास्पदं भवसि, अस्तु ।
सूत्र ८ पर्युषणासामाचार्या चतुर्मासप्रमितवर्षाकालाश्रितत्वमेव समवायाङ्गपाठस्य
॥१७६॥
For Private And Personal Use Only

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435