Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobalth.org
Acharya Shri Kailassagarsuri Gyanmandir
KOXO
पर्युषणा० तत्पूर्वजैरेव-"मज्झिमगाणं तु दो पढमा" इत्यादिना सप्ततिशतस्थानकादौ निषिद्धत्वात् । यदि च सर्वेष्वपि वर्षेषु सूत्रं ८ कल्पार्थ- भाद्रपदविशेषितैव सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टा पर्युषणाऽभीप्सिता स्याच्छास्त्रकाराणां तदा “सवी- पर्युषणाबोधिन्याः सइराए मासे” इत्याद्यालजालमनुक्त्वा “सबेसु वि वरिसेसु भद्दवयसुद्धपंचमीए चेव संवच्छरियं पडिकमियवं" इत्येवमेव सामाचार्या व्या०९ स्पष्टतया किं नोक्तं ? तैः, कुत्राप्यागमे एवमुक्तं भवेदिति न केनापि दृष्टं श्रुतं वा । ततः सिद्धं-पर्युषणापर्व तत्त- साम्प्रतं
न्मासप्रतिबद्धदीपालिकाऽक्षयतृतीयाकल्याणकादिवन्न भाद्रपदमासप्रतिबद्धं, किन्तु पश्चाशदिनप्रतिवद्धं, अतो- |पञ्चाशद्दि॥१७५॥
ऽयुक्ता श्रावणभाद्रपदान्यतरवृद्धावशीत्या दिनैः + संवत्सरप्रतिक्रान्तिरित्यलमतिप्रसङ्गेन, इति प्रथमा सामाचारी ॥ नप्रतिबद्ध
+ अत्र कश्चिदुन्मुद्रनयनो भाविकः शङ्कते-ननु भोः ! श्रावणभाद्रपदान्यतरवृद्धौ भाद्रपदे द्वितीये वा भाद्रपद एव पर्युषणापर्वा- त्वं संवत्सरराधनं युक्तं, न तु द्वितीये श्रावणे प्रथमे वा भाद्रपदे, पाश्चात्यानां कार्तिकचातुर्मासिकदिनानां शतापत्त्या "समणे भगवं महावीरेमात
प्रतिक्रान्तेः वासाणं सवीसइराए मासे विइकते, सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पज्जोसवेई” इति समवायाङ्गप्रवचनबाधा स्यादिति चेत् ?, आहोस्विद्देवानुप्रिय ! आश्विनवृद्धौ द्वितीय आश्विन एव चातुर्मासिकं प्रतिक्रान्तव्यं स्यात्, कार्तिके दिनानां शतापत्त्या प्रागुक्तस्यैव समवायाङ्गप्रवचनस्य बाधा स्यादित्यपि वक्तव्ये ते वाचाटस्य किमयुक्तं स्यात् ?, न्यायस्योभयत्रापि समानत्वात् ।।
ननु भवेदेवं यदि चातुर्मासकान्यापाढादिमासप्रतिबद्धानि न स्युः, तस्मादाश्विनवृद्धावपि कार्तिकचातुर्मासकं तु कार्तिकसितचतुर्दश्यामेव X॥१७५॥ युक्तं, दिनगणनायां त्वधिकमासः कालचूलेल्यविवक्षणादिनानां सप्ततिरेवेति कुतः प्रवचनबाधेति चेत् ?,अहो सुदृक् ! केन शिक्षितं तव कालचूलाPAपाधिकमासाविवक्षणं ?, चेत्कालचूलात्वेनैव न गण्यतेऽधिकमासो गणनायां ?, तर्हि सुदुर्निवारः सर्वासामपि द्रव्यादिचूलानामगणनाप्रसङ्गः।
XOXOXOXOXOXOXOXOXOXOXOOK
Fox
For Private And Personal use only

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435