Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ननु भवत्वेवमेवेति चेत्तर्हि कथं द्विपदसचित्तद्रव्यचूलारूपतीर्थङ्करशिरस्थं द्वादशाङ्गुलप्रमितमुष्णीषं सम्मील्य विंशत्यधिकशताङ्गुलोच्चत्वं प्रतिपाद्यते ?, कथं वा मेरुचूलामिव सप्तरज्वात्मकस्योर्द्धलोकक्षेत्रस्य चूलारूपां लोकारवर्तिनीमीपत्प्राग्भारां पृथिवीमूर्द्धलोकादहिर्न मन्यन्ते ? कथं वा मेरुचूलां लक्षयोजनाद्बहिर्मन्यन्ते ? भवद्भिः, कथं च दशवैकालिकस्य भावचूलारूपं चूलिकाऽध्ययनद्वयं गणनायां गणयित्वा पञ्चदशदिनात्मकं योगोद्वहनं क्रियते कार्यते च?, भवन्मतेन तु त्रयोदशदिनात्मकमेव कर्त्तव्यं स्यात् , तथा आचाराङ्गद्वितीय श्रुतस्कन्धस्य तु योगोद्वहनं सर्वथाऽकर्त्तव्यमेव स्यात् , सर्वत्रापि तत्र चूलात्वस्य विद्यमानत्वात् । सत्यपि चूलात्वे सर्वत्र यदि न प्रतिपाद्यते द्वादशाङ्गुलप्रमाणमुष्णीषमगणयित्वाऽष्टाधिकशताङ्गुलोचत्वं तीर्थकृतां, न मन्यते ऊर्द्धलोका(हिर्वतित्वमीषत्प्राग्भारायाः लक्षयोजनान्तर्गतत्वमेव वा मेरुचूलायाः, न स्यज्यते च चूलिकाऽध्ययनानां योगोनं, तदा किमपराद्धं कालचूलिकयैवैकया भवतां ?, येन तां गणनाया बहिष्क्रियते, कश्चायं 'अर्द्धजरतीयो' न्यायः?, यत्सर्वत्रापि चूलात्वेन समत्वे सत्यप्येकत्र गणनायां गणनमन्यत्र नेति, युक्त्या विचार्यमाणे नायं सङ्गतिमङ्गति। न च सिद्धान्तोक्त्याऽपि युक्तत्वं सञ्जाघटीति, यतो "गोयमा! अभिवड्डियसंवच्छरस्स छब्बीसाई पबाई" इत्यादिसूर्यप्रज्ञप्तिप्रभृतिशास्त्रप्रमाणैः स्फुटं प्रतीयते | यत्तीर्थकृद्गणधरपूर्वधरादिसर्वमान्यप्राचीनपुरुषेषु न केनाप्यधिकमासो गणनाबहिष्कृतः, नैतावन्मात्रमेव, किन्तु पर्युषणादिनगणनायामपि
"सीसो पुच्छति-कम्हा अभिवडियवरिसे वीसदिणा ?, उच्यते-जम्हा गिम्हे चेव सो मासो अतिकतो, तम्हा वीसदिणा" इति | निशीथचूर्णिवाक्यात्तथा “ज[इति अधिमासगो पडितो तो वीसतिरायं गिहिणातं ण कजति, किं कारणं?, एत्थ अधिमासगो
चेव मासो गणिज्जति, सो वीसाए समं सवीसतिरातो मासो भण्णति चेव” इति बृहत्कल्पचूर्णिवाक्याञ्च परिस्फुटं ज्ञायते यन्नेष्टोऽभूत्प्राचीनाचार्याणामधिकमासस्य गणनाबहिष्कारः, कथमन्यथा ग्रीष्मकालातीतमधिकमासं सम्मील्य पञ्चाशद्दिनगणनां परिपूरयेयुः ।
EXOXOXOXOXOXEXOXOXO-KOKO
For Private And Personal Use Only

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435