Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobefith.org
*
*
पर्युषणा
*
स्थविरावल्यां चैत्रावालकगच्छत्वं देवेन्द्रसूरेः
*
*
*
शिष्यलवः । श्रीविजयचन्द्रसूरि-स्तथा द्वितीयो गुणस्त्वायः॥९॥ चक्रे भव्याववोधाय, सम्प्रदायात्तथाऽऽगमात् । सच्छ्राद्धदिनकृत्यस्य, कल्पार्थ- * वृत्तिदेवेन्द्रसूरिभिः ॥१०॥" इति श्राद्धदिनकृत्यवृत्ती। बोधिन्याः
"क्रमश्चैत्रावालक'-गच्छे कविराजराजिनभसीव । 'श्रीभुवनचन्द्रसूरि'-गुरुरुदियाय प्रवरतेजाः॥ ४॥ तस्य विनेयः प्रशमै-कम*न्दिरं 'देवभ'गणिपूज्यः । शुचिसमयकनकनिकषो, बभूव भुवि विदितभूरिगुणः॥५॥ तत्पादपदाभृङ्गा, निस्सङ्गाश्चङ्गतुङ्गसंवेगा। व्या०८
सञ्जनितशुद्धबोधा, जगति 'जगच्चन्द्रसूरि वयः॥६॥ तेषामुमो विनेयौ, श्रीमान् 'देवेन्द्रसूरि रित्याद्यः। 'श्रीविजयचन्द्रसूरि'-द्वितीयको
द्वतकीर्तिभरः॥७॥ स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरि'णा । धर्मरत्नस्य टीकेयं, सुखबोधा विनिर्ममे ॥ ८॥" इति धर्मरनप्रकरणवृत्ती। ॥१७२॥
"चित्तावालयगच्छि-कमंड[f]लं (?) जयइ 'भुवणचंद' गुरू । तस्स विणेओ जाओ, गुणभवणं 'देवभद्द'मुणी ॥७॥ तप्पयभत्ता Aal'जगचंद-सरि'णो तेसि दुण्णि सीसा । सिरि 'देविंद'मुर्णिदो, तहा 'विजयचंद'सूरिवरो॥८॥ इय 'सुदरिसणा'इ, कहा णाणतवचरणस्ट्री कारणं परमं । मूलकहाओ फुडऽत्था, लिहिया 'देविंद'सूरिहिं ॥९॥" इति सुदसणाचरिये।।
न चात्र गन्धोऽपि देवेन्द्रसूरीणां तपागच्छे सातत्वस्य तथा जगचन्द्रप्रियांवजीवमाचाम्लतपःकरणादमुकस्मिन् काले नगरादौ च 'तपेति बिरुदमाप्तवान् मणिरत्नसूरेश्च शिष्योऽभूदिल्यादिवा याश्चापि, केवलं खगौरवत्वख्यापनाय कल्पितमेतत्सर्वमालजालं पाश्चात्यैः सागरकरुपैः।
ननु “क्रमाप्राप्ततपाचार्य-त्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगञ्चन्द्रसूरयः॥४॥” इत्यनेन कर्मग्रन्थवृत्तिप्रशस्तिपद्येन स्फुटमेव तेषां तपागच्छे सञ्जातत्वमिति चेन्न, यतःप्राइनिर्दिष्टासु बहुवपि तत्कृतीषु तथाऽदर्शनान प्रमाणाहोऽयं पाठः, पाश्चात्यैः कल्पित इत्यपि माननं नायुक्तम् ।।
न च श्राइदिनकृत्यवृत्यादिकरणानन्तरं तपेति बिदरुस्य प्राप्तत्वात्तत्रानुल्लेखः कर्मग्रन्थवृत्तौ च विहितस्तदुल्लेख इति वाच्यं, यतो देवेन्द्रसूरितः पश्चात्कालभाविक्षेमकीर्तिसूरिभिरपि द्वात्रिंशदधिके त्रयोदशशते वैक्रमे निर्मितायां बृहत्कल्पटीकायामपि तथैव चैत्रावालकगच्छत्वं देवभद्रोपाध्यायविनेयत्वमपि च स्फुटमुल्लिखितं जगच्चन्द्रसूरेः । किञ्च-"देवभद्रगणीन्द्रोऽपि, संविग्नः सपरिच्छदः। गणेन्द्र श्रीजगच्चन्द्र-मेव भेजे गुरुं तदा ॥१॥"
इति मुनिसुन्दरसूरीयगुर्वावल्युदन्तमपि स्वसुहृद एवं प्रत्ययिष्यन्ति । यत आस्तां दृष्टिपथे, श्रुतिपथेऽपि नावतीर्णमेतकस्यापि, यच्छद्धचारित्रोऽपि सपरिच्छदः स्वयं खनिश्श्रया क्रियोद्धारकं गुरुत्वेन भजेकोऽपीत्यलमसत्योत्सूत्रप्रलापकैः सागरकल्परतिचसूर्या ।
*
*
*
x॥१७२॥
*
*
For Private And Personal Use Only

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435